Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 सांसारिकश्रमस्य परित्यागात् किं केवलमहं बर्णब्बाश्च निवारितौ?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সাংসাৰিকশ্ৰমস্য পৰিত্যাগাৎ কিং কেৱলমহং বৰ্ণব্বাশ্চ নিৱাৰিতৌ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সাংসারিকশ্রমস্য পরিত্যাগাৎ কিং কেৱলমহং বর্ণব্বাশ্চ নিৱারিতৌ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သာံသာရိကၑြမသျ ပရိတျာဂါတ် ကိံ ကေဝလမဟံ ဗရ္ဏဗ္ဗာၑ္စ နိဝါရိတော်?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sAMsArikazramasya parityAgAt kiM kEvalamahaM barNabbAzca nivAritau?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 સાંસારિકશ્રમસ્ય પરિત્યાગાત્ કિં કેવલમહં બર્ણબ્બાશ્ચ નિવારિતૌ?

Ver Capítulo Copiar




1 कुरिन्थियों 9:6
15 Referencias Cruzadas  

इति वार्त्तायां यिरूशालमस्थमण्डलीयलोकानां कर्णगोचरीभूतायाम् आन्तियखियानगरं गन्तु ते बर्णब्बां प्रैरयन्।


किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।


ते बर्णब्बां यूपितरम् अवदन् पौलश्च मुख्यो वक्ता तस्मात् तं मर्कुरियम् अवदन्।


तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्।


विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,


अत्र यदि कश्चिद् विवदितुम् इच्छेत् तर्ह्यस्माकम् ईश्वरीयसमितीनाञ्च तादृशी रीति र्न विद्यते।


युष्माकं सेवनायाहम् अन्यसमितिभ्यो भृति गृह्लन् धनमपहृतवान्,


हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos