Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 भोजनपानयोः किमस्माकं क्षमता नास्ति?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ভোজনপানযোঃ কিমস্মাকং ক্ষমতা নাস্তি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ভোজনপানযোঃ কিমস্মাকং ক্ষমতা নাস্তি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဘောဇနပါနယေား ကိမသ္မာကံ က္ၐမတာ နာသ္တိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 bhOjanapAnayOH kimasmAkaM kSamatA nAsti?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 ભોજનપાનયોઃ કિમસ્માકં ક્ષમતા નાસ્તિ?

Ver Capítulo Copiar




1 कुरिन्थियों 9:4
11 Referencias Cruzadas  

अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।


अपरञ्च ते यत्किञ्चिद् दास्यन्ति तदेव भुक्त्वा पीत्वा तस्मिन्निवेशने स्थास्यथ; यतः कर्म्मकारी जनो भृतिम् अर्हति; गृहाद् गृहं मा यास्यथ।


कस्यापि स्वर्णं रूप्यं वस्त्रं वा प्रति मया लोभो न कृतः।


ये लोका मयि दोषमारोपयन्ति तान् प्रति मम प्रत्युत्तरमेतत्।


यो जनो धर्म्मोपदेशं लभते स उपदेष्टारं स्वीयसर्व्वसम्पत्ते र्भागिनं करोतु।


वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भवितुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मध्ये मृदुभावा भूत्वावर्त्तामहि।


हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos