Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लइव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তস্মাদ্ অহমপি ধাৱামি কিন্তু লক্ষ্যমনুদ্দিশ্য ধাৱামি তন্নহি| অহং মল্লইৱ যুধ্যামি চ কিন্তু ছাযামাঘাতযন্নিৱ যুধ্যামি তন্নহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তস্মাদ্ অহমপি ধাৱামি কিন্তু লক্ষ্যমনুদ্দিশ্য ধাৱামি তন্নহি| অহং মল্লইৱ যুধ্যামি চ কিন্তু ছাযামাঘাতযন্নিৱ যুধ্যামি তন্নহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တသ္မာဒ် အဟမပိ ဓာဝါမိ ကိန္တု လက္ၐျမနုဒ္ဒိၑျ ဓာဝါမိ တန္နဟိ၊ အဟံ မလ္လဣဝ ယုဓျာမိ စ ကိန္တု ဆာယာမာဃာတယန္နိဝ ယုဓျာမိ တန္နဟိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tasmAd ahamapi dhAvAmi kintu lakSyamanuddizya dhAvAmi tannahi| ahaM malla_iva yudhyAmi ca kintu chAyAmAghAtayanniva yudhyAmi tannahi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તસ્માદ્ અહમપિ ધાવામિ કિન્તુ લક્ષ્યમનુદ્દિશ્ય ધાવામિ તન્નહિ| અહં મલ્લઇવ યુધ્યામિ ચ કિન્તુ છાયામાઘાતયન્નિવ યુધ્યામિ તન્નહિ|

Ver Capítulo Copiar




1 कुरिन्थियों 9:26
17 Referencias Cruzadas  

अपरञ्च आ योहनोऽद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति आक्रमिनश्च जना बलेन तदधिकुर्व्वन्ति।


ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।


तद्वत् जिह्वाभि र्यदि सुगम्या वाक् युष्माभि र्न गद्येत तर्हि यद् गद्यते तत् केन भोत्स्यते? वस्तुतो यूयं दिगालापिन इव भविष्यथ।


अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।


अपरञ्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तुञ्चाकाङ्क्ष्यमाणा उत्सुका भवामः।


तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।


यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।


यतो मम जीवनं ख्रीष्टाय मरणञ्च लाभाय।


एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।


तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।


अपरं यो मल्लै र्युध्यति स यदि नियमानुसारेण न युद्ध्यति तर्हि किरीटं न लप्स्यते।


अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वासञ्च रक्षितवान्।


अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।


अपरं तद्विश्रामप्राप्तेः प्रतिज्ञा यदि तिष्ठति तर्ह्यस्माकं कश्चित् चेत् तस्याः फलेन वञ्चितो भवेत् वयम् एतस्माद् बिभीमः।


ख्रीष्टस्य क्लेशानां साक्षी प्रकाशिष्यमाणस्य प्रतापस्यांशी प्राचीनश्चाहं युष्माकं प्राचीनान् विनीयेदं वदामि।


तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos