Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 ये चालब्धव्यवस्थास्तान् यत् प्रतिपद्ये तदर्थम् ईश्वरस्य साक्षाद् अलब्धव्यवस्थो न भूत्वा ख्रीष्टेन लब्धव्यवस्थो योऽहं सोऽहम् अलब्धव्यवस्थानां कृतेऽलब्धव्यवस्थ इवाभवं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যে চালব্ধৱ্যৱস্থাস্তান্ যৎ প্ৰতিপদ্যে তদৰ্থম্ ঈশ্ৱৰস্য সাক্ষাদ্ অলব্ধৱ্যৱস্থো ন ভূৎৱা খ্ৰীষ্টেন লব্ধৱ্যৱস্থো যোঽহং সোঽহম্ অলব্ধৱ্যৱস্থানাং কৃতেঽলব্ধৱ্যৱস্থ ইৱাভৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যে চালব্ধৱ্যৱস্থাস্তান্ যৎ প্রতিপদ্যে তদর্থম্ ঈশ্ৱরস্য সাক্ষাদ্ অলব্ধৱ্যৱস্থো ন ভূৎৱা খ্রীষ্টেন লব্ধৱ্যৱস্থো যোঽহং সোঽহম্ অলব্ধৱ্যৱস্থানাং কৃতেঽলব্ধৱ্যৱস্থ ইৱাভৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယေ စာလဗ္ဓဝျဝသ္ထာသ္တာန် ယတ် ပြတိပဒျေ တဒရ္ထမ် ဤၑွရသျ သာက္ၐာဒ် အလဗ္ဓဝျဝသ္ထော န ဘူတွာ ခြီၐ္ဋေန လဗ္ဓဝျဝသ္ထော ယော'ဟံ သော'ဟမ် အလဗ္ဓဝျဝသ္ထာနာံ ကၖတေ'လဗ္ဓဝျဝသ္ထ ဣဝါဘဝံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yE cAlabdhavyavasthAstAn yat pratipadyE tadartham Izvarasya sAkSAd alabdhavyavasthO na bhUtvA khrISTEna labdhavyavasthO yO'haM sO'ham alabdhavyavasthAnAM kRtE'labdhavyavastha ivAbhavaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 યે ચાલબ્ધવ્યવસ્થાસ્તાન્ યત્ પ્રતિપદ્યે તદર્થમ્ ઈશ્વરસ્ય સાક્ષાદ્ અલબ્ધવ્યવસ્થો ન ભૂત્વા ખ્રીષ્ટેન લબ્ધવ્યવસ્થો યોઽહં સોઽહમ્ અલબ્ધવ્યવસ્થાનાં કૃતેઽલબ્ધવ્યવસ્થ ઇવાભવં|

Ver Capítulo Copiar




1 कुरिन्थियों 9:21
22 Referencias Cruzadas  

देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्।


ततः परं ते नगरे नगरे भ्रमित्वा यिरूशालमस्थैः प्रेरितै र्लोकप्राचीनैश्च निरूपितं यद् व्यवस्थापत्रं तदनुसारेणाचरितुं लोकेभ्यस्तद् दत्तवन्तः।


भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न।


अलब्धव्यवस्थाशास्त्रै र्यैः पापानि कृतानि व्यवस्थाशास्त्रालब्धत्वानुरूपस्तेषां विनाशो भविष्यति; किन्तु लब्धव्यवस्थाशास्त्रा ये पापान्यकुर्व्वन् व्यवस्थानुसारादेव तेषां विचारो भविष्यति।


यतो ऽलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तोऽपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति।


अहम् आन्तरिकपुरुषेणेश्वरव्यवस्थायां सन्तुष्ट आसे;


अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।


ततः शारीरिकं नाचरित्वास्माभिरात्मिकम् आचरद्भिर्व्यवस्थाग्रन्थे निर्द्दिष्टानि पुण्यकर्म्माणि सर्व्वाणि साध्यन्ते।


अहं युष्मत्तः कथामेकां जिज्ञासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन?


युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत।


किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos