Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অহমেতেষাং সৰ্ৱ্ৱেষাং কিমপি নাশ্ৰিতৱান্ মাং প্ৰতি তদনুসাৰাৎ আচৰিতৱ্যমিত্যাশযেনাপি পত্ৰমিদং মযা ন লিখ্যতে যতঃ কেনাপি জনেন মম যশসো মুধাকৰণাৎ মম মৰণং ৱৰং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অহমেতেষাং সর্ৱ্ৱেষাং কিমপি নাশ্রিতৱান্ মাং প্রতি তদনুসারাৎ আচরিতৱ্যমিত্যাশযেনাপি পত্রমিদং মযা ন লিখ্যতে যতঃ কেনাপি জনেন মম যশসো মুধাকরণাৎ মম মরণং ৱরং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အဟမေတေၐာံ သရွွေၐာံ ကိမပိ နာၑြိတဝါန် မာံ ပြတိ တဒနုသာရာတ် အာစရိတဝျမိတျာၑယေနာပိ ပတြမိဒံ မယာ န လိချတေ ယတး ကေနာပိ ဇနေန မမ ယၑသော မုဓာကရဏာတ် မမ မရဏံ ဝရံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ahamEtESAM sarvvESAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayEnApi patramidaM mayA na likhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mama maraNaM varaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અહમેતેષાં સર્વ્વેષાં કિમપિ નાશ્રિતવાન્ માં પ્રતિ તદનુસારાત્ આચરિતવ્યમિત્યાશયેનાપિ પત્રમિદં મયા ન લિખ્યતે યતઃ કેનાપિ જનેન મમ યશસો મુધાકરણાત્ મમ મરણં વરં|

Ver Capítulo Copiar




1 कुरिन्थियों 9:15
14 Referencias Cruzadas  

किन्तु यो जनो मयि कृतविश्वासानामेतेषां क्षुद्रप्राणिनाम् एकस्यापि विध्निं जनयति, कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं श्रेयः।


तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्।


तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।


कस्यापि स्वर्णं रूप्यं वस्त्रं वा प्रति मया लोभो न कृतः।


किन्तु मम मत्सहचरलोकानाञ्चावश्यकव्ययाय मदीयमिदं करद्वयम् अश्राम्यद् एतद् यूयं जानीथ।


किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्।


कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।


युष्मासु योऽधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततोऽधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य कोऽपि व्याघातोऽस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे।


एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।


हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।


विनामूल्यं कस्याप्यन्नं नाभुंज्महि किन्तु कोऽपि यद् अस्माभि र्भारग्रस्तो न भवेत् तदर्थं श्रमेण क्लेशेन च दिवानिशं कार्य्यम् अकुर्म्म।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos