Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 9:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 युष्मासु योऽधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततोऽधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य कोऽपि व्याघातोऽस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যুষ্মাসু যোঽধিকাৰস্তস্য ভাগিনো যদ্যন্যে ভৱেযুস্তৰ্হ্যস্মাভিস্ততোঽধিকং কিং তস্য ভাগিভি ৰ্ন ভৱিতৱ্যং? অধিকন্তু ৱযং তেনাধিকাৰেণ ন ৱ্যৱহৃতৱন্তঃ কিন্তু খ্ৰীষ্টীযসুসংৱাদস্য কোঽপি ৱ্যাঘাতোঽস্মাভিৰ্যন্ন জাযেত তদৰ্থং সৰ্ৱ্ৱং সহামহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যুষ্মাসু যোঽধিকারস্তস্য ভাগিনো যদ্যন্যে ভৱেযুস্তর্হ্যস্মাভিস্ততোঽধিকং কিং তস্য ভাগিভি র্ন ভৱিতৱ্যং? অধিকন্তু ৱযং তেনাধিকারেণ ন ৱ্যৱহৃতৱন্তঃ কিন্তু খ্রীষ্টীযসুসংৱাদস্য কোঽপি ৱ্যাঘাতোঽস্মাভির্যন্ন জাযেত তদর্থং সর্ৱ্ৱং সহামহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယုၐ္မာသု ယော'ဓိကာရသ္တသျ ဘာဂိနော ယဒျနျေ ဘဝေယုသ္တရှျသ္မာဘိသ္တတော'ဓိကံ ကိံ တသျ ဘာဂိဘိ ရ္န ဘဝိတဝျံ? အဓိကန္တု ဝယံ တေနာဓိကာရေဏ န ဝျဝဟၖတဝန္တး ကိန္တု ခြီၐ္ဋီယသုသံဝါဒသျ ကော'ပိ ဝျာဃာတော'သ္မာဘိရျန္န ဇာယေတ တဒရ္ထံ သရွွံ သဟာမဟေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yuSmAsu yO'dhikArastasya bhAginO yadyanyE bhavEyustarhyasmAbhistatO'dhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tEnAdhikArENa na vyavahRtavantaH kintu khrISTIyasusaMvAdasya kO'pi vyAghAtO'smAbhiryanna jAyEta tadarthaM sarvvaM sahAmahE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યુષ્માસુ યોઽધિકારસ્તસ્ય ભાગિનો યદ્યન્યે ભવેયુસ્તર્હ્યસ્માભિસ્તતોઽધિકં કિં તસ્ય ભાગિભિ ર્ન ભવિતવ્યં? અધિકન્તુ વયં તેનાધિકારેણ ન વ્યવહૃતવન્તઃ કિન્તુ ખ્રીષ્ટીયસુસંવાદસ્ય કોઽપિ વ્યાઘાતોઽસ્માભિર્યન્ન જાયેત તદર્થં સર્વ્વં સહામહે|

Ver Capítulo Copiar




1 कुरिन्थियों 9:12
23 Referencias Cruzadas  

हा हा व्यवस्थपका यूयं ज्ञानस्य कुञ्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टुञ्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः।


तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्।


तस्माद् युष्मत्समीपगमनाद् अहं मुहुर्मुहु र्निवारितोऽभवं।


तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।


यूयं कुतोऽन्यायसहनं क्षतिसहनं वा श्रेयो न मन्यध्वे?


तद्वद् ये सुसंवादं घोषयन्ति तैः सुसंवादेन जीवितव्यमिति प्रभुनादिष्टं।


अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।


सुसंवादघेषणात् मम यशो न जायते यतस्तद्घोषणं ममावश्यकं यद्यहं सुसंवादं न घोषयेयं तर्हि मां धिक्।


एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।


अन्यलोकानां कृते यद्यप्यहं प्रेरितो न भवेयं तथाच युष्मत्कृते प्रेरितोऽस्मि यतः प्रभुना मम प्रेरितत्वपदस्य मुद्रास्वरूपा यूयमेवाध्वे।


ये छिद्रमन्विष्यन्ति ते यत् किमपि छिद्रं न लभन्ते तदर्थमेव तत् कर्म्म मया क्रियते कारिष्यते च तस्मात् ते येन श्लाघन्ते तेनास्माकं समाना भविष्यन्ति।


कोऽपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे।


अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते


अस्माकं परिचर्य्या यन्निष्कलङ्का भवेत् तदर्थं वयं कुत्रापि विघ्नं न जनयामः,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos