Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 7:40 - सत्यवेदः। Sanskrit NT in Devanagari

40 तथाच सा यदि निष्पतिका तिष्ठति तर्हि तस्याः क्षेमं भविष्यतीति मम भावः। अपरम् ईश्वरस्यात्मा ममाप्यन्त र्विद्यत इति मया बुध्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তথাচ সা যদি নিষ্পতিকা তিষ্ঠতি তৰ্হি তস্যাঃ ক্ষেমং ভৱিষ্যতীতি মম ভাৱঃ| অপৰম্ ঈশ্ৱৰস্যাত্মা মমাপ্যন্ত ৰ্ৱিদ্যত ইতি মযা বুধ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তথাচ সা যদি নিষ্পতিকা তিষ্ঠতি তর্হি তস্যাঃ ক্ষেমং ভৱিষ্যতীতি মম ভাৱঃ| অপরম্ ঈশ্ৱরস্যাত্মা মমাপ্যন্ত র্ৱিদ্যত ইতি মযা বুধ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တထာစ သာ ယဒိ နိၐ္ပတိကာ တိၐ္ဌတိ တရှိ တသျား က္ၐေမံ ဘဝိၐျတီတိ မမ ဘာဝး၊ အပရမ် ဤၑွရသျာတ္မာ မမာပျန္တ ရွိဒျတ ဣတိ မယာ ဗုဓျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tathAca sA yadi niSpatikA tiSThati tarhi tasyAH kSEmaM bhaviSyatIti mama bhAvaH| aparam IzvarasyAtmA mamApyanta rvidyata iti mayA budhyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 તથાચ સા યદિ નિષ્પતિકા તિષ્ઠતિ તર્હિ તસ્યાઃ ક્ષેમં ભવિષ્યતીતિ મમ ભાવઃ| અપરમ્ ઈશ્વરસ્યાત્મા મમાપ્યન્ત ર્વિદ્યત ઇતિ મયા બુધ્યતે|

Ver Capítulo Copiar




1 कुरिन्थियों 7:40
13 Referencias Cruzadas  

अपरञ्च युष्माभि र्मां प्रति यत् पत्रमलेखि तस्योत्तरमेतत्, योषितोऽस्पर्शनं मनुजस्य वरं;


अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते।


एतद् आदेशतो नहि किन्त्वनुज्ञात एव मया कथ्यते,


अपरम् अकृतविवाहान् विधवाश्च प्रति ममैतन्निवेदनं ममेव तेषामवस्थिति र्भद्रा;


एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।


ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव।


एतस्मिन् अहं युष्मान् स्वविचारं ज्ञापयामि। गतं संवत्सरम् आरभ्य यूयं केवलं कर्म्म कर्त्तं तन्नहि किन्त्विच्छुकतां प्रकाशयितुमप्युपाक्राभ्यध्वं ततो हेतो र्युष्मत्कृते मम मन्त्रणा भद्रा।


अतो हेतो र्यः कश्चिद् वाक्यमेतन्न गृह्लाति स मनुष्यम् अवजानातीति नहि येन स्वकीयात्मा युष्मदन्तरे समर्पितस्तम् ईश्वरम् एवावजानाति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos