Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 7:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অহং যদ্ যুষ্মান্ মৃগবন্ধিন্যা পৰিক্ষিপেযং তদৰ্থং নহি কিন্তু যূযং যদনিন্দিতা ভূৎৱা প্ৰভোঃ সেৱনেঽবাধম্ আসক্তা ভৱেত তদৰ্থমেতানি সৰ্ৱ্ৱাণি যুষ্মাকং হিতায মযা কথ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অহং যদ্ যুষ্মান্ মৃগবন্ধিন্যা পরিক্ষিপেযং তদর্থং নহি কিন্তু যূযং যদনিন্দিতা ভূৎৱা প্রভোঃ সেৱনেঽবাধম্ আসক্তা ভৱেত তদর্থমেতানি সর্ৱ্ৱাণি যুষ্মাকং হিতায মযা কথ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အဟံ ယဒ် ယုၐ္မာန် မၖဂဗန္ဓိနျာ ပရိက္ၐိပေယံ တဒရ္ထံ နဟိ ကိန္တု ယူယံ ယဒနိန္ဒိတာ ဘူတွာ ပြဘေား သေဝနေ'ဗာဓမ် အာသက္တာ ဘဝေတ တဒရ္ထမေတာနိ သရွွာဏိ ယုၐ္မာကံ ဟိတာယ မယာ ကထျန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 ahaM yad yuSmAn mRgabandhinyA parikSipEyaM tadarthaM nahi kintu yUyaM yadaninditA bhUtvA prabhOH sEvanE'bAdham AsaktA bhavEta tadarthamEtAni sarvvANi yuSmAkaM hitAya mayA kathyantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 અહં યદ્ યુષ્માન્ મૃગબન્ધિન્યા પરિક્ષિપેયં તદર્થં નહિ કિન્તુ યૂયં યદનિન્દિતા ભૂત્વા પ્રભોઃ સેવનેઽબાધમ્ આસક્તા ભવેત તદર્થમેતાનિ સર્વ્વાણિ યુષ્માકં હિતાય મયા કથ્યન્તે|

Ver Capítulo Copiar




1 कुरिन्थियों 7:35
14 Referencias Cruzadas  

कतिपया जननक्लीबः कतिपया नरकृतक्लीबः स्वर्गराज्याय कतिपयाः स्वकृतक्लीबाश्च सन्ति, ये ग्रहीतुं शक्नुवन्ति ते गृह्लन्तु।


अनन्तरं फिरूशिनः प्रगत्य यथा संलापेन तम् उन्माथे पातयेयुस्तथा मन्त्रयित्वा


अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।


ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।


किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।


विवाहं कुर्व्वता त्वया किमपि नापाराध्यते तद्वद् व्यूह्यमानया युवत्यापि किमपि नापराध्यते तथाच तादृशौ द्वौ जनौ शारीरिकं क्लेशं लप्स्येते किन्तु युष्मान् प्रति मम करुणा विद्यते।


कस्यचित् कन्यायां यौवनप्राप्तायां यदि स तस्या अनूढत्वं निन्दनीयं विवाहश्च साधयितव्य इति मन्यते तर्हि यथाभिलाषं करोतु, एतेन किमपि नापरात्स्यति विवाहः क्रियतां।


किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।


हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।


वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,


प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos