Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 7:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 छिन्नत्वग् भृत्वा य आहूतः स प्रकृष्टत्वक् न भवतु, तद्वद् अछिन्नत्वग् भूत्वा य आहूतः स छिन्नत्वक् न भवतु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ছিন্নৎৱগ্ ভৃৎৱা য আহূতঃ স প্ৰকৃষ্টৎৱক্ ন ভৱতু, তদ্ৱদ্ অছিন্নৎৱগ্ ভূৎৱা য আহূতঃ স ছিন্নৎৱক্ ন ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ছিন্নৎৱগ্ ভৃৎৱা য আহূতঃ স প্রকৃষ্টৎৱক্ ন ভৱতু, তদ্ৱদ্ অছিন্নৎৱগ্ ভূৎৱা য আহূতঃ স ছিন্নৎৱক্ ন ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဆိန္နတွဂ် ဘၖတွာ ယ အာဟူတး သ ပြကၖၐ္ဋတွက် န ဘဝတု, တဒွဒ် အဆိန္နတွဂ် ဘူတွာ ယ အာဟူတး သ ဆိန္နတွက် န ဘဝတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 chinnatvag bhRtvA ya AhUtaH sa prakRSTatvak na bhavatu, tadvad achinnatvag bhUtvA ya AhUtaH sa chinnatvak na bhavatu|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 છિન્નત્વગ્ ભૃત્વા ય આહૂતઃ સ પ્રકૃષ્ટત્વક્ ન ભવતુ, તદ્વદ્ અછિન્નત્વગ્ ભૂત્વા ય આહૂતઃ સ છિન્નત્વક્ ન ભવતુ|

Ver Capítulo Copiar




1 कुरिन्थियों 7:18
8 Referencias Cruzadas  

अतएव मम निवेदनमिदं भिन्नदेशीयलोकानां मध्ये ये जना ईश्वरं प्रति परावर्त्तन्त तेषामुपरि अन्यं कमपि भारं न न्यस्य


विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।


देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्।


किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितुञ्च समादेष्टव्यम्।


शिशूनां त्वक्छेदनाद्याचरणं प्रतिषिध्य त्वं भिन्नदेशनिवासिनो यिहूदीयलोकान् मूसावाक्यम् अश्रद्धातुम् उपदिशसीति तैः श्रुतमस्ति।


तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos