Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 6:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 अहं युष्मान् त्रपयितुमिच्छन् वदामि यृष्मन्मध्ये किमेकोऽपि मनुष्यस्तादृग् बुद्धिमान्नहि यो भ्रातृविवादविचारणे समर्थः स्यात्?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অহং যুষ্মান্ ত্ৰপযিতুমিচ্ছন্ ৱদামি যৃষ্মন্মধ্যে কিমেকোঽপি মনুষ্যস্তাদৃগ্ বুদ্ধিমান্নহি যো ভ্ৰাতৃৱিৱাদৱিচাৰণে সমৰ্থঃ স্যাৎ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অহং যুষ্মান্ ত্রপযিতুমিচ্ছন্ ৱদামি যৃষ্মন্মধ্যে কিমেকোঽপি মনুষ্যস্তাদৃগ্ বুদ্ধিমান্নহি যো ভ্রাতৃৱিৱাদৱিচারণে সমর্থঃ স্যাৎ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အဟံ ယုၐ္မာန် တြပယိတုမိစ္ဆန် ဝဒါမိ ယၖၐ္မန္မဓျေ ကိမေကော'ပိ မနုၐျသ္တာဒၖဂ် ဗုဒ္ဓိမာန္နဟိ ယော ဘြာတၖဝိဝါဒဝိစာရဏေ သမရ္ထး သျာတ်?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ahaM yuSmAn trapayitumicchan vadAmi yRSmanmadhyE kimEkO'pi manuSyastAdRg buddhimAnnahi yO bhrAtRvivAdavicAraNE samarthaH syAt?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અહં યુષ્માન્ ત્રપયિતુમિચ્છન્ વદામિ યૃષ્મન્મધ્યે કિમેકોઽપિ મનુષ્યસ્તાદૃગ્ બુદ્ધિમાન્નહિ યો ભ્રાતૃવિવાદવિચારણે સમર્થઃ સ્યાત્?

Ver Capítulo Copiar




1 कुरिन्थियों 6:5
12 Referencias Cruzadas  

तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्


तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्;


पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं


यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।


कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु।


ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः।


युष्मान् त्रपयितुमहमेतानि लिखामीति नहि किन्तु प्रियात्मजानिव युष्मान् प्रबोधयामि।


युष्माकमेकस्य जनस्यापरेण सह विवादे जाते स पवित्रलोकै र्विचारमकारयन् किम् अधार्म्मिकलोकै र्विचारयितुं प्रोत्सहते?


ऐहिकविषयस्य विचारे युष्माभिः कर्त्तव्ये ये लोकाः समितौ क्षुद्रतमास्त एव नियुज्यन्तां।


युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos