Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 5:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 अतः पुरातनकिण्वेनार्थतो दुष्टताजिघांसारूपेण किण्वेन तन्नहि किन्तु सारल्यसत्यत्वरूपया किण्वशून्यतयास्माभिरुत्सवः कर्त्तव्यः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অতঃ পুৰাতনকিণ্ৱেনাৰ্থতো দুষ্টতাজিঘাংসাৰূপেণ কিণ্ৱেন তন্নহি কিন্তু সাৰল্যসত্যৎৱৰূপযা কিণ্ৱশূন্যতযাস্মাভিৰুৎসৱঃ কৰ্ত্তৱ্যঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অতঃ পুরাতনকিণ্ৱেনার্থতো দুষ্টতাজিঘাংসারূপেণ কিণ্ৱেন তন্নহি কিন্তু সারল্যসত্যৎৱরূপযা কিণ্ৱশূন্যতযাস্মাভিরুৎসৱঃ কর্ত্তৱ্যঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အတး ပုရာတနကိဏွေနာရ္ထတော ဒုၐ္ဋတာဇိဃာံသာရူပေဏ ကိဏွေန တန္နဟိ ကိန္တု သာရလျသတျတွရူပယာ ကိဏွၑူနျတယာသ္မာဘိရုတ္သဝး ကရ္တ္တဝျး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 ataH purAtanakiNvEnArthatO duSTatAjighAMsArUpENa kiNvEna tannahi kintu sAralyasatyatvarUpayA kiNvazUnyatayAsmAbhirutsavaH karttavyaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અતઃ પુરાતનકિણ્વેનાર્થતો દુષ્ટતાજિઘાંસારૂપેણ કિણ્વેન તન્નહિ કિન્તુ સારલ્યસત્યત્વરૂપયા કિણ્વશૂન્યતયાસ્માભિરુત્સવઃ કર્ત્તવ્યઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 5:8
34 Referencias Cruzadas  

तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।


यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।


तदानीं यीशुस्तान् आदिष्टवान् फिरूशिनां हेरोदश्च किण्वं प्रति सतर्काः सावधानाश्च भवत।


तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।


अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।


युष्मन्मध्ये मात्सर्य्यविवादभेदा भवन्ति ततः किं शारीरिकाचारिणो नाध्वे मानुषिकमार्गेण च न चरथ?


अपरं युष्माकं मध्ये व्यभिचारो विद्यते स च व्यभिचारस्तादृशो यद् देवपूजकानां मध्येऽपि तत्तुल्यो न विद्यते फलतो युष्माकमेको जनो विमातृगमनं कृरुत इति वार्त्ता सर्व्वत्र व्याप्ता।


युष्माकं दर्पो न भद्राय यूयं किमेतन्न जानीथ, यथा, विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जायते।


अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।


अन्ये बहवो लोका यद्वद् ईश्वरस्य वाक्यं मृषाशिक्षया मिश्रयन्ति वयं तद्वत् तन्न मिश्रयन्तः सरलभावेनेश्वरस्य साक्षाद् ईश्वरस्यादेशात् ख्रीष्टेन कथां भाषामहे।


एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।


ये केचित् प्रभौ यीशुख्रीष्टेऽक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु।


इतिभावेन यूयमपि सुसज्जीभूय देहवासस्यावशिष्टं समयं पुनर्मानवानाम् इच्छासाधनार्थं नहि किन्त्वीश्वरस्येच्छासाधनार्थं यापयत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos