Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 5:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 अविद्यमाने मदीयशरीरे ममात्मा युष्मन्मध्ये विद्यते अतोऽहं विद्यमान इव तत्कर्म्मकारिणो विचारं निश्चितवान्,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অৱিদ্যমানে মদীযশৰীৰে মমাত্মা যুষ্মন্মধ্যে ৱিদ্যতে অতোঽহং ৱিদ্যমান ইৱ তৎকৰ্ম্মকাৰিণো ৱিচাৰং নিশ্চিতৱান্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অৱিদ্যমানে মদীযশরীরে মমাত্মা যুষ্মন্মধ্যে ৱিদ্যতে অতোঽহং ৱিদ্যমান ইৱ তৎকর্ম্মকারিণো ৱিচারং নিশ্চিতৱান্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အဝိဒျမာနေ မဒီယၑရီရေ မမာတ္မာ ယုၐ္မန္မဓျေ ဝိဒျတေ အတော'ဟံ ဝိဒျမာန ဣဝ တတ္ကရ္မ္မကာရိဏော ဝိစာရံ နိၑ္စိတဝါန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 avidyamAnE madIyazarIrE mamAtmA yuSmanmadhyE vidyatE atO'haM vidyamAna iva tatkarmmakAriNO vicAraM nizcitavAn,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અવિદ્યમાને મદીયશરીરે મમાત્મા યુષ્મન્મધ્યે વિદ્યતે અતોઽહં વિદ્યમાન ઇવ તત્કર્મ્મકારિણો વિચારં નિશ્ચિતવાન્,

Ver Capítulo Copiar




1 कुरिन्थियों 5:3
6 Referencias Cruzadas  

समाजबहिःस्थितानां लोकानां विचारकरणे मम कोऽधिकारः? किन्तु तदन्तर्गतानां विचारणं युष्माभिः किं न कर्त्तव्यं भवेत्?


युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।


किन्तु परोक्षे पत्रै र्भाषमाणा वयं यादृशाः प्रकाशामहे प्रत्यक्षे कर्म्म कुर्व्वन्तोऽपि तादृशा एव प्रकाशिष्यामहे तत् तादृशेन वाचालेन ज्ञायतां।


पूर्व्वं ये कृतपापास्तेभ्योऽन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।


युष्मत्सन्निधौ मम शरीरेऽवर्त्तमानेऽपि ममात्मा वर्त्तते तेन युष्माकं सुरीतिं ख्रीष्टविश्वासे स्थिरत्वञ्च दृष्ट्वाहम् आनन्दामि।


हे भ्रातरः मनसा नहि किन्तु वदनेन कियत्कालं युष्मत्तो ऽस्माकं विच्छेदे जाते वयं युष्माकं मुखानि द्रष्टुम् अत्याकाङ्क्षया बहु यतितवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos