Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 5:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 बहिःस्थानां तु विचार ईश्वरेण कारिष्यते। अतो युष्माभिः स पातकी स्वमध्याद् बहिष्क्रियतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 বহিঃস্থানাং তু ৱিচাৰ ঈশ্ৱৰেণ কাৰিষ্যতে| অতো যুষ্মাভিঃ স পাতকী স্ৱমধ্যাদ্ বহিষ্ক্ৰিযতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 বহিঃস্থানাং তু ৱিচার ঈশ্ৱরেণ কারিষ্যতে| অতো যুষ্মাভিঃ স পাতকী স্ৱমধ্যাদ্ বহিষ্ক্রিযতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဗဟိးသ္ထာနာံ တု ဝိစာရ ဤၑွရေဏ ကာရိၐျတေ၊ အတော ယုၐ္မာဘိး သ ပါတကီ သွမဓျာဒ် ဗဟိၐ္ကြိယတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 bahiHsthAnAM tu vicAra IzvarENa kAriSyatE| atO yuSmAbhiH sa pAtakI svamadhyAd bahiSkriyatAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 બહિઃસ્થાનાં તુ વિચાર ઈશ્વરેણ કારિષ્યતે| અતો યુષ્માભિઃ સ પાતકી સ્વમધ્યાદ્ બહિષ્ક્રિયતાં|

Ver Capítulo Copiar




1 कुरिन्थियों 5:13
18 Referencias Cruzadas  

तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजकइव चण्डालइव च भविष्यति।


यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।


यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।


अपरं युष्माकं मध्ये व्यभिचारो विद्यते स च व्यभिचारस्तादृशो यद् देवपूजकानां मध्येऽपि तत्तुल्यो न विद्यते फलतो युष्माकमेको जनो विमातृगमनं कृरुत इति वार्त्ता सर्व्वत्र व्याप्ता।


तथाच यूयं दर्पध्माता आध्बे, तत् कर्म्म येन कृतं स यथा युष्मन्मध्याद् दूरीक्रियते तथा शोको युष्माभि र्न क्रियते किम् एतत्?


स नरः शरीरनाशार्थमस्माभिः शयतानो हस्ते समर्पयितव्यस्ततोऽस्माकं प्रभो र्यीशो र्दिवसे तस्यात्मा रक्षां गन्तुं शक्ष्यति।


यूयं यत् नवीनशक्तुस्वरूपा भवेत तदर्थं पुरातनं किण्वम् अवमार्ज्जत यतो युष्माभिः किण्वशून्यै र्भवितव्यं। अपरम् अस्माकं निस्तारोत्सवीयमेषशावको यः ख्रीष्टः सोऽस्मदर्थं बलीकृतो ऽभवत्।


विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।


प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos