Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 4:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 वयमद्यापि क्षुधार्त्तास्तृष्णार्त्ता वस्त्रहीनास्ताडिता आश्रमरहिताश्च सन्तः

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ৱযমদ্যাপি ক্ষুধাৰ্ত্তাস্তৃষ্ণাৰ্ত্তা ৱস্ত্ৰহীনাস্তাডিতা আশ্ৰমৰহিতাশ্চ সন্তঃ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ৱযমদ্যাপি ক্ষুধার্ত্তাস্তৃষ্ণার্ত্তা ৱস্ত্রহীনাস্তাডিতা আশ্রমরহিতাশ্চ সন্তঃ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဝယမဒျာပိ က္ၐုဓာရ္တ္တာသ္တၖၐ္ဏာရ္တ္တာ ဝသ္တြဟီနာသ္တာဍိတာ အာၑြမရဟိတာၑ္စ သန္တး

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 vayamadyApi kSudhArttAstRSNArttA vastrahInAstAPitA AzramarahitAzca santaH

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 વયમદ્યાપિ ક્ષુધાર્ત્તાસ્તૃષ્ણાર્ત્તા વસ્ત્રહીનાસ્તાડિતા આશ્રમરહિતાશ્ચ સન્તઃ

Ver Capítulo Copiar




1 कुरिन्थियों 4:11
13 Referencias Cruzadas  

ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।


आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।


अपरं ते तौ बहु प्रहार्य्य त्वमेतौ कारां नीत्वा सावधानं रक्षयेति कारारक्षकम् आदिशन्।


अनेन हनानीयनामा महायाजकस्तं कपोले चपेटेनाहन्तुं समीपस्थलोकान् आदिष्टवान्।


अस्माभिः सह ख्रीष्टस्य प्रेमविच्छेदं जनयितुं कः शक्नोति? क्लेशो व्यसनं वा ताडना वा दुर्भिक्षं वा वस्त्रहीनत्वं वा प्राणसंशयो वा खङ्गो वा किमेतानि शक्नुवन्ति?


भोजनपानयोः किमस्माकं क्षमता नास्ति?


कोऽपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे।


वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः;


दरिद्रतां भोक्तुं शक्नोमि धनाढ्यताम् अपि भोक्तुं शक्नोमि सर्व्वथा सर्व्वविषयेषु विनीतोऽहं प्रचुरतां क्षुधाञ्च धनं दैन्यञ्चावगतोऽस्मि।


आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos