Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 3:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 अतो रोपयितृसेक्तारावसारौ वर्द्धयितेश्वर एव सारः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অতো ৰোপযিতৃসেক্তাৰাৱসাৰৌ ৱৰ্দ্ধযিতেশ্ৱৰ এৱ সাৰঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অতো রোপযিতৃসেক্তারাৱসারৌ ৱর্দ্ধযিতেশ্ৱর এৱ সারঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အတော ရောပယိတၖသေက္တာရာဝသာရော် ဝရ္ဒ္ဓယိတေၑွရ ဧဝ သာရး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 atO rOpayitRsEktArAvasArau varddhayitEzvara Eva sAraH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અતો રોપયિતૃસેક્તારાવસારૌ વર્દ્ધયિતેશ્વર એવ સારઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 3:7
12 Referencias Cruzadas  

अहं द्राक्षालतास्वरूपो यूयञ्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ।


अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।


अहं रोपितवान् आपल्लोश्च निषिक्तवान् ईश्वरश्चावर्द्धयत्।


रोपयितृसेक्तारौ च समौ तयोरेकैकश्च स्वश्रमयोग्यं स्ववेतनं लप्स्यते।


एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।


ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।


यदि कश्चन क्षुद्रः सन् स्वं महान्तं मन्यते तर्हि तस्यात्मवञ्चना जायते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos