Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 16:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 तथापि निस्तारोत्सवात् परं पञ्चाशत्तमदिनं यावद् इफिषपुर्य्यां स्थास्यामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তথাপি নিস্তাৰোৎসৱাৎ পৰং পঞ্চাশত্তমদিনং যাৱদ্ ইফিষপুৰ্য্যাং স্থাস্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তথাপি নিস্তারোৎসৱাৎ পরং পঞ্চাশত্তমদিনং যাৱদ্ ইফিষপুর্য্যাং স্থাস্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တထာပိ နိသ္တာရောတ္သဝါတ် ပရံ ပဉ္စာၑတ္တမဒိနံ ယာဝဒ် ဣဖိၐပုရျျာံ သ္ထာသျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tathApi nistArOtsavAt paraM panjcAzattamadinaM yAvad iphiSapuryyAM sthAsyAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તથાપિ નિસ્તારોત્સવાત્ પરં પઞ્ચાશત્તમદિનં યાવદ્ ઇફિષપુર્ય્યાં સ્થાસ્યામિ|

Ver Capítulo Copiar




1 कुरिन्थियों 16:8
8 Referencias Cruzadas  

तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।


यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।


करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,


अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्।


यतः पौल आशियादेशे कालं यापयितुम् नाभिलषन् इफिषनगरं त्यक्त्वा यातुं मन्त्रणां स्थिरीकृतवान्; यस्माद् यदि साध्यं भवति तर्हि निस्तारोत्सवस्य पञ्चाशत्तमदिने स यिरूशालम्युपस्थातुं मतिं कृतवान्।


इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos