Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 16:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं किं जानामि युष्मत्सन्निधिम् अवस्थास्ये शीतकालमपि यापयिष्यामि च पश्चात् मम यत् स्थानं गन्तव्यं तत्रैव युष्माभिरहं प्रेरयितव्यः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং কিং জানামি যুষ্মৎসন্নিধিম্ অৱস্থাস্যে শীতকালমপি যাপযিষ্যামি চ পশ্চাৎ মম যৎ স্থানং গন্তৱ্যং তত্ৰৈৱ যুষ্মাভিৰহং প্ৰেৰযিতৱ্যঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং কিং জানামি যুষ্মৎসন্নিধিম্ অৱস্থাস্যে শীতকালমপি যাপযিষ্যামি চ পশ্চাৎ মম যৎ স্থানং গন্তৱ্যং তত্রৈৱ যুষ্মাভিরহং প্রেরযিতৱ্যঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ ကိံ ဇာနာမိ ယုၐ္မတ္သန္နိဓိမ် အဝသ္ထာသျေ ၑီတကာလမပိ ယာပယိၐျာမိ စ ပၑ္စာတ် မမ ယတ် သ္ထာနံ ဂန္တဝျံ တတြဲဝ ယုၐ္မာဘိရဟံ ပြေရယိတဝျး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM kiM jAnAmi yuSmatsannidhim avasthAsyE zItakAlamapi yApayiSyAmi ca pazcAt mama yat sthAnaM gantavyaM tatraiva yuSmAbhirahaM prErayitavyaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અનન્તરં કિં જાનામિ યુષ્મત્સન્નિધિમ્ અવસ્થાસ્યે શીતકાલમપિ યાપયિષ્યામિ ચ પશ્ચાત્ મમ યત્ સ્થાનં ગન્તવ્યં તત્રૈવ યુષ્માભિરહં પ્રેરયિતવ્યઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 16:6
11 Referencias Cruzadas  

ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।


ततः परं पौलस्य मार्गदर्शकास्तम् आथीनीनगर उपस्थापयन् पश्चाद् युवां तूर्णम् एतत् स्थानं आगमिष्यथः सीलतीमथियौ प्रतीमाम् आज्ञां प्राप्य ते प्रत्यागताः।


पुन र्मम मुखं न द्रक्ष्यथ विशेषत एषा या कथा तेनाकथि तत्कारणात् शोकं विलापञ्च कृत्वा कण्ठं धृत्वा चुम्बितवन्तः। पश्चात् ते तं पोतं नीतवन्तः।


ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।


तत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः।


इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।


स्पानियादेशगमनकालेऽहं युष्मन्मध्येन गच्छन् युष्मान् आलोकिष्ये, ततः परं युष्मत्सम्भाषणेन तृप्तिं परिलभ्य तद्देशगमनार्थं युष्माभि र्विसर्जयिष्ये, ईदृशी मदीया प्रत्याशा विद्यते।


कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे।


युष्मद्देशेन माकिदनियादेशं व्रजित्वा पुनस्तस्मात् माकिदनियादेशात् युष्मत्समीपम् एत्य युष्माभि र्यिहूदादेशं प्रेषयिष्ये चेति मम वाञ्छासीत्।


यदाहम् आर्त्तिमां तुखिकं वा तव समीपं प्रेषयिष्यामि तदा त्वं नीकपलौ मम समीपम् आगन्तुं यतस्व यतस्तत्रैवाहं शीतकालं यापयितुं मतिम् अकार्षं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos