Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 16:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 पौलोऽहं स्वकरलिखितं नमस्कृतिं युष्मान् वेदये।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পৌলোঽহং স্ৱকৰলিখিতং নমস্কৃতিং যুষ্মান্ ৱেদযে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পৌলোঽহং স্ৱকরলিখিতং নমস্কৃতিং যুষ্মান্ ৱেদযে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပေါ်လော'ဟံ သွကရလိခိတံ နမသ္ကၖတိံ ယုၐ္မာန် ဝေဒယေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 paulO'haM svakaralikhitaM namaskRtiM yuSmAn vEdayE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 પૌલોઽહં સ્વકરલિખિતં નમસ્કૃતિં યુષ્માન્ વેદયે|

Ver Capítulo Copiar




1 कुरिन्थियों 16:21
5 Referencias Cruzadas  

अपरम् एतत्पत्रलेखकस्तर्त्तियनामाहमपि प्रभो र्नाम्ना युष्मान् नमस्करोमि।


हे भ्रातरः, अहं स्वहस्तेन युष्मान् प्रति कियद्वृहत् पत्रं लिखितवान् तद् युष्माभि र्दृश्यतां।


अहं पौलः स्वहस्ताक्षरेण युष्मान् नमस्कारं ज्ञापयामि यूयं मम बन्धनं स्मरत। युष्मान् प्रत्यनुग्रहो भूयात्। आमेन।


नमस्कार एष पौलस्य मम करेण लिखितोऽभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते।


अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos