Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 16:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মমাগমনকালে যদ্ অৰ্থসংগ্ৰহো ন ভৱেৎ তন্নিমিত্তং যুষ্মাকমেকৈকেন স্ৱসম্পদানুসাৰাৎ সঞ্চযং কৃৎৱা সপ্তাহস্য প্ৰথমদিৱসে স্ৱসমীপে কিঞ্চিৎ নিক্ষিপ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মমাগমনকালে যদ্ অর্থসংগ্রহো ন ভৱেৎ তন্নিমিত্তং যুষ্মাকমেকৈকেন স্ৱসম্পদানুসারাৎ সঞ্চযং কৃৎৱা সপ্তাহস্য প্রথমদিৱসে স্ৱসমীপে কিঞ্চিৎ নিক্ষিপ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မမာဂမနကာလေ ယဒ် အရ္ထသံဂြဟော န ဘဝေတ် တန္နိမိတ္တံ ယုၐ္မာကမေကဲကေန သွသမ္ပဒါနုသာရာတ် သဉ္စယံ ကၖတွာ သပ္တာဟသျ ပြထမဒိဝသေ သွသမီပေ ကိဉ္စိတ် နိက္ၐိပျတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaM yuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvA saptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 મમાગમનકાલે યદ્ અર્થસંગ્રહો ન ભવેત્ તન્નિમિત્તં યુષ્માકમેકૈકેન સ્વસમ્પદાનુસારાત્ સઞ્ચયં કૃત્વા સપ્તાહસ્ય પ્રથમદિવસે સ્વસમીપે કિઞ્ચિત્ નિક્ષિપ્યતાં|

Ver Capítulo Copiar




1 कुरिन्थियों 16:2
22 Referencias Cruzadas  

अस्या यथासाध्यं तथैवाकरोदियं, श्मशानयापनात् पूर्व्वं समेत्य मद्वपुषि तैलम् अमर्द्दयत्।


यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति।


अथ सप्ताहप्रथमदिनेऽतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः।


ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।


अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।


सप्ताहस्य प्रथमदिने पूपान् भंक्तु शिष्येषु मिलितेषु पौलः परदिने तस्मात् प्रस्थातुम् उद्यतः सन् तदह्नि प्रायेण क्षपाया यामद्वयं यावत् शिष्येभ्यो धर्म्मकथाम् अकथयत्।


एतस्मिन् अहं युष्मान् स्वविचारं ज्ञापयामि। गतं संवत्सरम् आरभ्य यूयं केवलं कर्म्म कर्त्तं तन्नहि किन्त्विच्छुकतां प्रकाशयितुमप्युपाक्राभ्यध्वं ततो हेतो र्युष्मत्कृते मम मन्त्रणा भद्रा।


तत्र प्रभो र्दिने आत्मनाविष्टो ऽहं स्वपश्चात् तूरीध्वनिवत् महारवम् अश्रौषं,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos