Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 16:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে ভ্ৰাতৰঃ, অহং যুষ্মান্ ইদম্ অভিযাচে স্তিফানস্য পৰিজনা আখাযাদেশস্য প্ৰথমজাতফলস্ৱৰূপাঃ, পৱিত্ৰলোকানাং পৰিচৰ্য্যাযৈ চ ত আত্মনো ন্যৱেদযন্ ইতি যুষ্মাভি ৰ্জ্ঞাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে ভ্রাতরঃ, অহং যুষ্মান্ ইদম্ অভিযাচে স্তিফানস্য পরিজনা আখাযাদেশস্য প্রথমজাতফলস্ৱরূপাঃ, পৱিত্রলোকানাং পরিচর্য্যাযৈ চ ত আত্মনো ন্যৱেদযন্ ইতি যুষ্মাভি র্জ্ঞাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ ဘြာတရး, အဟံ ယုၐ္မာန် ဣဒမ် အဘိယာစေ သ္တိဖာနသျ ပရိဇနာ အာခါယာဒေၑသျ ပြထမဇာတဖလသွရူပါး, ပဝိတြလောကာနာံ ပရိစရျျာယဲ စ တ အာတ္မနော နျဝေဒယန် ဣတိ ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 હે ભ્રાતરઃ, અહં યુષ્માન્ ઇદમ્ અભિયાચે સ્તિફાનસ્ય પરિજના આખાયાદેશસ્ય પ્રથમજાતફલસ્વરૂપાઃ, પવિત્રલોકાનાં પરિચર્ય્યાયૈ ચ ત આત્મનો ન્યવેદયન્ ઇતિ યુષ્માભિ ર્જ્ઞાયતે|

Ver Capítulo Copiar




1 कुरिन्थियों 16:15
18 Referencias Cruzadas  

गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा


पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।


किन्तु साम्प्रतं पवित्रलोकानां सेवनाय यिरूशालम्नगरं व्रजामि।


यिहूदादेशस्थानाम् अविश्वासिलोकानां करेभ्यो यदहं रक्षां लभेय मदीयैतेन सेवनकर्म्मणा च यद् यिरूशालमस्थाः पवित्रलोकास्तुष्येयुः,


यूयं तां प्रभुमाश्रितां विज्ञाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः।


अपरञ्च तयो र्गृहे स्थितान् धर्म्मसमाजलोकान् मम नमस्कारं ज्ञापयध्वं। तद्वत् आशियादेशे ख्रीष्टस्य पक्षे प्रथमजातफलस्वरूपो य इपेनितनामा मम प्रियबन्धुस्तमपि मम नमस्कारं ज्ञापयध्वं।


अपरं स्तिफानस्य परिजना मया मज्जितास्तदन्यः कश्चिद् यन्मया मज्जितस्तदहं न वेद्मि।


पवित्रलोकानां कृते योऽर्थसंग्रहस्तमधि गालातीयदेशस्य समाजा मया यद् आदिष्टास्तद् युष्माभिरपि क्रियतां।


स्तिफानः फर्त्तूनात आखायिकश्च यद् अत्रागमन् तेनाहम् आनन्दामि यतो युष्माभिर्यत् न्यूनितं तत् तैः सम्पूरितं।


वयञ्च यत् पवित्रलोकेभ्यस्तेषां दानम् उपकारार्थकम् अंशनञ्च गृह्लामस्तद् बहुनुनयेनास्मान् प्रार्थितवन्तः।


पवित्रलोकानाम् उपकारार्थकसेवामधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं।


सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।


हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।


यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।


येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।


इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos