Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 16:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 तिमथि र्यदि युष्माकं समीपम् आगच्छेत् तर्हि येन निर्भयं युष्मन्मध्ये वर्त्तेत तत्र युष्माभि र्मनो निधीयतां यस्माद् अहं यादृक् सोऽपि तादृक् प्रभोः कर्म्मणे यतते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তিমথি ৰ্যদি যুষ্মাকং সমীপম্ আগচ্ছেৎ তৰ্হি যেন নিৰ্ভযং যুষ্মন্মধ্যে ৱৰ্ত্তেত তত্ৰ যুষ্মাভি ৰ্মনো নিধীযতাং যস্মাদ্ অহং যাদৃক্ সোঽপি তাদৃক্ প্ৰভোঃ কৰ্ম্মণে যততে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তিমথি র্যদি যুষ্মাকং সমীপম্ আগচ্ছেৎ তর্হি যেন নির্ভযং যুষ্মন্মধ্যে ৱর্ত্তেত তত্র যুষ্মাভি র্মনো নিধীযতাং যস্মাদ্ অহং যাদৃক্ সোঽপি তাদৃক্ প্রভোঃ কর্ম্মণে যততে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တိမထိ ရျဒိ ယုၐ္မာကံ သမီပမ် အာဂစ္ဆေတ် တရှိ ယေန နိရ္ဘယံ ယုၐ္မန္မဓျေ ဝရ္တ္တေတ တတြ ယုၐ္မာဘိ ရ္မနော နိဓီယတာံ ယသ္မာဒ် အဟံ ယာဒၖက် သော'ပိ တာဒၖက် ပြဘေား ကရ္မ္မဏေ ယတတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 timathi ryadi yuSmAkaM samIpam AgacchEt tarhi yEna nirbhayaM yuSmanmadhyE varttEta tatra yuSmAbhi rmanO nidhIyatAM yasmAd ahaM yAdRk sO'pi tAdRk prabhOH karmmaNE yatatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તિમથિ ર્યદિ યુષ્માકં સમીપમ્ આગચ્છેત્ તર્હિ યેન નિર્ભયં યુષ્મન્મધ્યે વર્ત્તેત તત્ર યુષ્માભિ ર્મનો નિધીયતાં યસ્માદ્ અહં યાદૃક્ સોઽપિ તાદૃક્ પ્રભોઃ કર્મ્મણે યતતે|

Ver Capítulo Copiar




1 कुरिन्थियों 16:10
11 Referencias Cruzadas  

पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः।


स्वानुगतलोकानां तीमथियेरास्तौ द्वौ जनौ माकिदनियादेशं प्रति प्रहित्य स्वयम् आशियादेशे कतिपयदिनानि स्थितवान्।


मम सहकारी तीमथियो मम ज्ञातयो लूकियो यासोन् सोसिपात्रश्चेमे युष्मान् नमस्कुर्व्वन्ते।


अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।


कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे।


इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं।


ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तिमथिर्भ्राता च द्वावेतौ करिन्थनगरस्थायै ईश्वरीयसमितय आखायादेशस्थेभ्यः सर्व्वेभ्यः पवित्रलोकेभ्यश्च पत्रं लिखतः।


तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।


स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिणञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं।


एतदर्थं यूयम् अस्मत्तो यादृशम् आदेशं प्राप्तवन्तस्तादृशं निर्विरोधाचारं कर्त्तुं स्वस्वकर्म्मणि मनांमि निधातुं निजकरैश्च कार्य्यं साधयितुं यतध्वं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos