Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:57 - सत्यवेदः। Sanskrit NT in Devanagari

57 ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

57 ঈশ্ৱৰশ্চ ধন্যো ভৱতু যতঃ সোঽস্মাকং প্ৰভুনা যীশুখ্ৰীষ্টেনাস্মান্ জযযুক্তান্ ৱিধাপযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

57 ঈশ্ৱরশ্চ ধন্যো ভৱতু যতঃ সোঽস্মাকং প্রভুনা যীশুখ্রীষ্টেনাস্মান্ জযযুক্তান্ ৱিধাপযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

57 ဤၑွရၑ္စ ဓနျော ဘဝတု ယတး သော'သ္မာကံ ပြဘုနာ ယီၑုခြီၐ္ဋေနာသ္မာန် ဇယယုက္တာန် ဝိဓာပယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

57 Izvarazca dhanyO bhavatu yataH sO'smAkaM prabhunA yIzukhrISTEnAsmAn jayayuktAn vidhApayati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

57 ઈશ્વરશ્ચ ધન્યો ભવતુ યતઃ સોઽસ્માકં પ્રભુના યીશુખ્રીષ્ટેનાસ્માન્ જયયુક્તાન્ વિધાપયતિ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:57
18 Referencias Cruzadas  

यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।


इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्।


अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।


अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।


पश्यताहं युष्मभ्यं निगूढां कथां निवेदयामि।


एतदर्थमस्मत्कृते प्रार्थनया वयं युष्माभिरुपकर्त्तव्यास्तथा कृते बहुभि र्याचितो योऽनुग्रहोऽस्मासु वर्त्तिष्यते तत्कृते बहुभिरीश्वरस्य धन्यवादोऽपि कारिष्यते।


य ईश्वरः सर्व्वदा ख्रीष्टेनास्मान् जयिनः करोति सर्व्वत्र चास्माभिस्तदीयज्ञानस्य गन्धं प्रकाशयति स धन्यः।


अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।


सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।


तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्


मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।


तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos