Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:54 - सत्यवेदः। Sanskrit NT in Devanagari

54 एतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 এতস্মিন্ ক্ষযণীযে শৰীৰে ঽক্ষযৎৱং গতে, এতস্মন্ মৰণাধীনে দেহে চামৰৎৱং গতে শাস্ত্ৰে লিখিতং ৱচনমিদং সেৎস্যতি, যথা, জযেন গ্ৰস্যতে মৃত্যুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 এতস্মিন্ ক্ষযণীযে শরীরে ঽক্ষযৎৱং গতে, এতস্মন্ মরণাধীনে দেহে চামরৎৱং গতে শাস্ত্রে লিখিতং ৱচনমিদং সেৎস্যতি, যথা, জযেন গ্রস্যতে মৃত্যুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ဧတသ္မိန် က္ၐယဏီယေ ၑရီရေ 'က္ၐယတွံ ဂတေ, ဧတသ္မန် မရဏာဓီနေ ဒေဟေ စာမရတွံ ဂတေ ၑာသ္တြေ လိခိတံ ဝစနမိဒံ သေတ္သျတိ, ယထာ, ဇယေန ဂြသျတေ မၖတျုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 Etasmin kSayaNIyE zarIrE 'kSayatvaM gatE, Etasman maraNAdhInE dEhE cAmaratvaM gatE zAstrE likhitaM vacanamidaM sEtsyati, yathA, jayEna grasyatE mRtyuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 એતસ્મિન્ ક્ષયણીયે શરીરે ઽક્ષયત્વં ગતે, એતસ્મન્ મરણાધીને દેહે ચામરત્વં ગતે શાસ્ત્રે લિખિતં વચનમિદં સેત્સ્યતિ, યથા, જયેન ગ્રસ્યતે મૃત્યુઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:54
12 Referencias Cruzadas  

ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।


अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः।


वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।


अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु।


मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।


यीशो र्जीवनं यद् अस्माकं मर्त्त्यदेहे प्रकाशेत तदर्थं जीवन्तो वयं यीशोः कृते नित्यं मृत्यौ समर्प्यामहे।


एतस्मिन् दूष्ये तिष्ठनतो वयं क्लिश्यमाना निःश्वसामः, यतो वयं वासं त्यक्तुम् इच्छामस्तन्नहि किन्तु तं द्वितीयं वासं परिधातुम् इच्छामः, यतस्तथा कृते जीवनेन मर्त्यं ग्रसिष्यते।


किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।


अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः।


तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos