Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 हे अज्ञ त्वया यद् बीजम् उप्यते तद् यदि न म्रियेत तर्हि न जीवयिष्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 হে অজ্ঞ ৎৱযা যদ্ বীজম্ উপ্যতে তদ্ যদি ন ম্ৰিযেত তৰ্হি ন জীৱযিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 হে অজ্ঞ ৎৱযা যদ্ বীজম্ উপ্যতে তদ্ যদি ন ম্রিযেত তর্হি ন জীৱযিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ဟေ အဇ္ဉ တွယာ ယဒ် ဗီဇမ် ဥပျတေ တဒ် ယဒိ န မြိယေတ တရှိ န ဇီဝယိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 hE ajnja tvayA yad bIjam upyatE tad yadi na mriyEta tarhi na jIvayiSyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 હે અજ્ઞ ત્વયા યદ્ બીજમ્ ઉપ્યતે તદ્ યદિ ન મ્રિયેત તર્હિ ન જીવયિષ્યતે|

Ver Capítulo Copiar




1 कुरिन्थियों 15:36
9 Referencias Cruzadas  

हे सर्व्वे निर्बोधा यो बहिः ससर्ज स एव किमन्त र्न ससर्ज?


रे निर्बोध अद्य रात्रौ तव प्राणास्त्वत्तो नेष्यन्ते तत एतानि यानि द्रव्याणि त्वयासादितानि तानि कस्य भविष्यन्ति?


तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;


अहं युष्मानतियथार्थं वदामि, धान्यबीजं मृत्तिकायां पतित्वा यदि न मृयते तर्ह्येकाकी तिष्ठति किन्तु यदि मृयते तर्हि बहुगुणं फलं फलति।


ते स्वान् ज्ञानिनो ज्ञात्वा ज्ञानहीना अभवन्


यया मूर्त्त्या निर्गन्तव्यं सा त्वया नोप्यते किन्तु शुष्कं बीजमेव; तच्च गोधूमादीनां किमपि बीजं भवितुं शक्नोति।


अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।


किन्तु हे निर्ब्बोधमानव, कर्म्महीनः प्रत्ययो मृत एवास्त्येतद् अवगन्तुं किम् इच्छसि?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos