Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 सर्व्वेषु तस्य वशीभूतेषु सर्व्वाणि येन पुत्रस्य वशीकृतानि स्वयं पुत्रोऽपि तस्य वशीभूतो भविष्यति तत ईश्वरः सर्व्वेषु सर्व्व एव भविष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 সৰ্ৱ্ৱেষু তস্য ৱশীভূতেষু সৰ্ৱ্ৱাণি যেন পুত্ৰস্য ৱশীকৃতানি স্ৱযং পুত্ৰোঽপি তস্য ৱশীভূতো ভৱিষ্যতি তত ঈশ্ৱৰঃ সৰ্ৱ্ৱেষু সৰ্ৱ্ৱ এৱ ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 সর্ৱ্ৱেষু তস্য ৱশীভূতেষু সর্ৱ্ৱাণি যেন পুত্রস্য ৱশীকৃতানি স্ৱযং পুত্রোঽপি তস্য ৱশীভূতো ভৱিষ্যতি তত ঈশ্ৱরঃ সর্ৱ্ৱেষু সর্ৱ্ৱ এৱ ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 သရွွေၐု တသျ ဝၑီဘူတေၐု သရွွာဏိ ယေန ပုတြသျ ဝၑီကၖတာနိ သွယံ ပုတြော'ပိ တသျ ဝၑီဘူတော ဘဝိၐျတိ တတ ဤၑွရး သရွွေၐု သရွွ ဧဝ ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 sarvvESu tasya vazIbhUtESu sarvvANi yEna putrasya vazIkRtAni svayaM putrO'pi tasya vazIbhUtO bhaviSyati tata IzvaraH sarvvESu sarvva Eva bhaviSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 સર્વ્વેષુ તસ્ય વશીભૂતેષુ સર્વ્વાણિ યેન પુત્રસ્ય વશીકૃતાનિ સ્વયં પુત્રોઽપિ તસ્ય વશીભૂતો ભવિષ્યતિ તત ઈશ્વરઃ સર્વ્વેષુ સર્વ્વ એવ ભવિષ્યતિ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:28
18 Referencias Cruzadas  

अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।


एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः।


साधनानि बहुविधानि किन्तु सर्व्वेषु सर्व्वसाधक ईश्वर एकः।


अपरं परेतलोकानां विनिमयेन ये मज्ज्यन्ते तैः किं लप्स्यते? येषां परेतलोकानाम् उत्थितिः केनापि प्रकारेण न भविष्यति तेषां विनिमयेन कुतो मज्जनमपि तैरङ्गीक्रियते?


यूयञ्च ख्रीष्टस्य, ख्रीष्टश्चेश्वरस्य।


सर्व्वेषाम् उपर्य्युपरि नियुक्तवांश्च सैव शक्तिरस्मास्वपि तेन प्रकाश्यते।


स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।


तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos