Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 वयञ्चेश्वरस्य मृषासाक्षिणो भवामः, यतः ख्रीष्ट स्तेनोत्थापितः इति साक्ष्यम् अस्माभिरीश्वरमधि दत्तं किन्तु मृतानामुत्थिति र्यदि न भवेत् तर्हि स तेन नोत्थापितः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ৱযঞ্চেশ্ৱৰস্য মৃষাসাক্ষিণো ভৱামঃ, যতঃ খ্ৰীষ্ট স্তেনোত্থাপিতঃ ইতি সাক্ষ্যম্ অস্মাভিৰীশ্ৱৰমধি দত্তং কিন্তু মৃতানামুত্থিতি ৰ্যদি ন ভৱেৎ তৰ্হি স তেন নোত্থাপিতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ৱযঞ্চেশ্ৱরস্য মৃষাসাক্ষিণো ভৱামঃ, যতঃ খ্রীষ্ট স্তেনোত্থাপিতঃ ইতি সাক্ষ্যম্ অস্মাভিরীশ্ৱরমধি দত্তং কিন্তু মৃতানামুত্থিতি র্যদি ন ভৱেৎ তর্হি স তেন নোত্থাপিতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဝယဉ္စေၑွရသျ မၖၐာသာက္ၐိဏော ဘဝါမး, ယတး ခြီၐ္ဋ သ္တေနောတ္ထာပိတး ဣတိ သာက္ၐျမ် အသ္မာဘိရီၑွရမဓိ ဒတ္တံ ကိန္တု မၖတာနာမုတ္ထိတိ ရျဒိ န ဘဝေတ် တရှိ သ တေန နောတ္ထာပိတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 vayanjcEzvarasya mRSAsAkSiNO bhavAmaH, yataH khrISTa stEnOtthApitaH iti sAkSyam asmAbhirIzvaramadhi dattaM kintu mRtAnAmutthiti ryadi na bhavEt tarhi sa tEna nOtthApitaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 વયઞ્ચેશ્વરસ્ય મૃષાસાક્ષિણો ભવામઃ, યતઃ ખ્રીષ્ટ સ્તેનોત્થાપિતઃ ઇતિ સાક્ષ્યમ્ અસ્માભિરીશ્વરમધિ દત્તં કિન્તુ મૃતાનામુત્થિતિ ર્યદિ ન ભવેત્ તર્હિ સ તેન નોત્થાપિતઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:15
13 Referencias Cruzadas  

किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।


अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे।


यिहूदीयानाम् अन्यदेशीयलोकानाञ्च समीप एतादृशं साक्ष्यं ददामि।


तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।


अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।


मृतानाम् उत्थिति र्यदि न भवेत् तर्हि ख्रीष्टोऽपि नोत्थापितः


यतो मृतानामुत्थिति र्यति न भवेत् तर्हि ख्रीष्टोऽप्युत्थापितत्वं न गतः।


इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos