Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 15:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 ख्रीष्टश्च यद्यनुत्थापितः स्यात् तर्ह्यस्माकं घोषणं वितथं युष्माकं विश्वासोऽपि वितथः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 খ্ৰীষ্টশ্চ যদ্যনুত্থাপিতঃ স্যাৎ তৰ্হ্যস্মাকং ঘোষণং ৱিতথং যুষ্মাকং ৱিশ্ৱাসোঽপি ৱিতথঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 খ্রীষ্টশ্চ যদ্যনুত্থাপিতঃ স্যাৎ তর্হ্যস্মাকং ঘোষণং ৱিতথং যুষ্মাকং ৱিশ্ৱাসোঽপি ৱিতথঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ခြီၐ္ဋၑ္စ ယဒျနုတ္ထာပိတး သျာတ် တရှျသ္မာကံ ဃောၐဏံ ဝိတထံ ယုၐ္မာကံ ဝိၑွာသော'ပိ ဝိတထး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 khrISTazca yadyanutthApitaH syAt tarhyasmAkaM ghOSaNaM vitathaM yuSmAkaM vizvAsO'pi vitathaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 ખ્રીષ્ટશ્ચ યદ્યનુત્થાપિતઃ સ્યાત્ તર્હ્યસ્માકં ઘોષણં વિતથં યુષ્માકં વિશ્વાસોઽપિ વિતથઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 15:14
12 Referencias Cruzadas  

किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।


यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।


मृतानाम् उत्थिति र्यदि न भवेत् तर्हि ख्रीष्टोऽपि नोत्थापितः


ख्रीष्टस्य यद्यनुत्थापितः स्यात् तर्हि युष्माकं विश्वासो वितथः, यूयम् अद्यापि स्वपापेषु मग्नास्तिष्ठथ।


युष्माकं विश्वासो यदि वितथो न भवेत् तर्हि सुसंवादयुक्तानि मम वाक्यानि स्मरतां युष्माकं तेन सुसंवादेन परित्राणं जायते।


तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।


यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।


अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।


किन्तु हे निर्ब्बोधमानव, कर्म्महीनः प्रत्ययो मृत एवास्त्येतद् अवगन्तुं किम् इच्छसि?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos