Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 किन्तु यः कश्चित् अज्ञो भवति सोऽज्ञ एव तिष्ठतु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 কিন্তু যঃ কশ্চিৎ অজ্ঞো ভৱতি সোঽজ্ঞ এৱ তিষ্ঠতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 কিন্তু যঃ কশ্চিৎ অজ্ঞো ভৱতি সোঽজ্ঞ এৱ তিষ্ঠতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ကိန္တု ယး ကၑ္စိတ် အဇ္ဉော ဘဝတိ သော'ဇ္ဉ ဧဝ တိၐ္ဌတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 kintu yaH kazcit ajnjO bhavati sO'jnja Eva tiSThatu|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 કિન્તુ યઃ કશ્ચિત્ અજ્ઞો ભવતિ સોઽજ્ઞ એવ તિષ્ઠતુ|

Ver Capítulo Copiar




1 कुरिन्थियों 14:38
8 Referencias Cruzadas  

ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।


अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।


यः कश्चिद् आत्मानम् ईश्वरीयादेशवक्तारम् आत्मनाविष्टं वा मन्यते स युष्मान् प्रति मया यद् यत् लिख्यते तत्प्रभुनाज्ञापितम् ईत्युररी करोतु।


अतएव हे भ्रातरः, यूयम् ईश्वरीयादेशकथनसामर्थ्यं लब्धुं यतध्वं परभाषाभाषणमपि युष्माभि र्न निवार्य्यतां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos