Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 ऐश्वरं वचः किं युष्मत्तो निरगमत? केवलं युष्मान् वा तत् किम् उपागतं?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ঐশ্ৱৰং ৱচঃ কিং যুষ্মত্তো নিৰগমত? কেৱলং যুষ্মান্ ৱা তৎ কিম্ উপাগতং?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ঐশ্ৱরং ৱচঃ কিং যুষ্মত্তো নিরগমত? কেৱলং যুষ্মান্ ৱা তৎ কিম্ উপাগতং?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အဲၑွရံ ဝစး ကိံ ယုၐ္မတ္တော နိရဂမတ? ကေဝလံ ယုၐ္မာန် ဝါ တတ် ကိမ် ဥပါဂတံ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aizvaraM vacaH kiM yuSmattO niragamata? kEvalaM yuSmAn vA tat kim upAgataM?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 ઐશ્વરં વચઃ કિં યુષ્મત્તો નિરગમત? કેવલં યુષ્માન્ વા તત્ કિમ્ ઉપાગતં?

Ver Capítulo Copiar




1 कुरिन्थियों 14:36
15 Referencias Cruzadas  

पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ।


ततः परं पौलस्य मार्गदर्शकास्तम् आथीनीनगर उपस्थापयन् पश्चाद् युवां तूर्णम् एतत् स्थानं आगमिष्यथः सीलतीमथियौ प्रतीमाम् आज्ञां प्राप्य ते प्रत्यागताः।


अतस्ता यदि किमपि जिज्ञासन्ते तर्हि गेहेषु पतीन् पृच्छन्तु यतः समितिमध्ये योषितां कथाकथनं निन्दनीयं।


यः कश्चिद् आत्मानम् ईश्वरीयादेशवक्तारम् आत्मनाविष्टं वा मन्यते स युष्मान् प्रति मया यद् यत् लिख्यते तत्प्रभुनाज्ञापितम् ईत्युररी करोतु।


अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?


यतो युष्मत्तः प्रतिनादितया प्रभो र्वाण्या माकिदनियाखायादेशौ व्याप्तौ केवलमेतन्नहि किन्त्वीश्वरे युष्माकं यो विश्वासस्तस्य वार्त्ता सर्व्वत्राश्रावि, तस्मात् तत्र वाक्यकथनम् अस्माकं निष्प्रयोजनं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos