Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:35 - सत्यवेदः। Sanskrit NT in Devanagari

35 अतस्ता यदि किमपि जिज्ञासन्ते तर्हि गेहेषु पतीन् पृच्छन्तु यतः समितिमध्ये योषितां कथाकथनं निन्दनीयं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অতস্তা যদি কিমপি জিজ্ঞাসন্তে তৰ্হি গেহেষু পতীন্ পৃচ্ছন্তু যতঃ সমিতিমধ্যে যোষিতাং কথাকথনং নিন্দনীযং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অতস্তা যদি কিমপি জিজ্ঞাসন্তে তর্হি গেহেষু পতীন্ পৃচ্ছন্তু যতঃ সমিতিমধ্যে যোষিতাং কথাকথনং নিন্দনীযং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အတသ္တာ ယဒိ ကိမပိ ဇိဇ္ဉာသန္တေ တရှိ ဂေဟေၐု ပတီန် ပၖစ္ဆန္တု ယတး သမိတိမဓျေ ယောၐိတာံ ကထာကထနံ နိန္ဒနီယံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 atastA yadi kimapi jijnjAsantE tarhi gEhESu patIn pRcchantu yataH samitimadhyE yOSitAM kathAkathanaM nindanIyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 અતસ્તા યદિ કિમપિ જિજ્ઞાસન્તે તર્હિ ગેહેષુ પતીન્ પૃચ્છન્તુ યતઃ સમિતિમધ્યે યોષિતાં કથાકથનં નિન્દનીયં|

Ver Capítulo Copiar




1 कुरिन्थियों 14:35
7 Referencias Cruzadas  

पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं


अनाच्छादितमस्तका या योषित् तस्याः शिरः मुण्डनीयमेव किन्तु योषितः केशच्छेदनं शिरोमुण्डनं वा यदि लज्जाजनकं भवेत् तर्हि तया स्वशिर आच्छाद्यतां।


अपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं।


ऐश्वरं वचः किं युष्मत्तो निरगमत? केवलं युष्मान् वा तत् किम् उपागतं?


यतस्ते लोका रहमि यद् यद् आचरन्ति तदुच्चारणम् अपि लज्जाजनकं।


हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos