Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 হে ভ্ৰাতৰঃ, সম্মিলিতানাং যুষ্মাকম্ একেন গীতম্ অন্যেনোপদেশোঽন্যেন পৰভাষান্যেন ঐশ্ৱৰিকদৰ্শনম্ অন্যেনাৰ্থবোধকং ৱাক্যং লভ্যতে কিমেতৎ? সৰ্ৱ্ৱমেৱ পৰনিষ্ঠাৰ্থং যুষ্মাভিঃ ক্ৰিযতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 হে ভ্রাতরঃ, সম্মিলিতানাং যুষ্মাকম্ একেন গীতম্ অন্যেনোপদেশোঽন্যেন পরভাষান্যেন ঐশ্ৱরিকদর্শনম্ অন্যেনার্থবোধকং ৱাক্যং লভ্যতে কিমেতৎ? সর্ৱ্ৱমেৱ পরনিষ্ঠার্থং যুষ্মাভিঃ ক্রিযতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဟေ ဘြာတရး, သမ္မိလိတာနာံ ယုၐ္မာကမ် ဧကေန ဂီတမ် အနျေနောပဒေၑော'နျေန ပရဘာၐာနျေန အဲၑွရိကဒရ္ၑနမ် အနျေနာရ္ထဗောဓကံ ဝါကျံ လဘျတေ ကိမေတတ်? သရွွမေဝ ပရနိၐ္ဌာရ္ထံ ယုၐ္မာဘိး ကြိယတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 hE bhrAtaraH, sammilitAnAM yuSmAkam EkEna gItam anyEnOpadEzO'nyEna parabhASAnyEna aizvarikadarzanam anyEnArthabOdhakaM vAkyaM labhyatE kimEtat? sarvvamEva paraniSThArthaM yuSmAbhiH kriyatAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 હે ભ્રાતરઃ, સમ્મિલિતાનાં યુષ્માકમ્ એકેન ગીતમ્ અન્યેનોપદેશોઽન્યેન પરભાષાન્યેન ઐશ્વરિકદર્શનમ્ અન્યેનાર્થબોધકં વાક્યં લભ્યતે કિમેતત્? સર્વ્વમેવ પરનિષ્ઠાર્થં યુષ્માભિઃ ક્રિયતાં|

Ver Capítulo Copiar




1 कुरिन्थियों 14:26
18 Referencias Cruzadas  

हे भ्रातृगण भिन्नदेशीयलोकानां मध्ये यद्वत् तद्वद् युष्माकं मध्येपि यथा फलं भुञ्जे तदभिप्रायेण मुहुर्मुहु र्युष्माकं समीपं गन्तुम् उद्यतोऽहं किन्तु यावद् अद्य तस्मिन् गमने मम विघ्नो जात इति यूयं यद् अज्ञातास्तिष्ठथ तदहम् उचितं न बुध्ये।


यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सोऽध्यापयतु;


अतएव येनास्माकं सर्व्वेषां परस्परम् ऐक्यं निष्ठा च जायते तदेवास्माभि र्यतितव्यं।


अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।


इत्यनेन किं करणीयं? अहम् आत्मना प्रार्थयिष्ये बुद्ध्यापि प्रार्थयिष्ये; अपरं आत्मना गास्यामि बुद्ध्यापि गास्यामि।


यो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूढवाक्यानि कथयति;


यदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभााषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां।


सर्व्वकर्म्माणि च विध्यनुसारतः सुपरिपाट्या क्रियन्तां।


युष्माकं समीपे वयं पुन र्दोषक्षालनकथां कथयाम इति किं बुध्यध्वे? हे प्रियतमाः, युष्माकं निष्ठार्थं वयमीश्वरस्य समक्षं ख्रीष्टेन सर्व्वाण्येतानि कथयामः।


अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।


यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्


तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।


अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।


अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।


अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos