Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 युष्माकं सर्व्वेभ्योऽहं परभाषाभाषणे समर्थोऽस्मीति कारणाद् ईश्वरं धन्यं वदामि;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যুষ্মাকং সৰ্ৱ্ৱেভ্যোঽহং পৰভাষাভাষণে সমৰ্থোঽস্মীতি কাৰণাদ্ ঈশ্ৱৰং ধন্যং ৱদামি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যুষ্মাকং সর্ৱ্ৱেভ্যোঽহং পরভাষাভাষণে সমর্থোঽস্মীতি কারণাদ্ ঈশ্ৱরং ধন্যং ৱদামি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယုၐ္မာကံ သရွွေဘျော'ဟံ ပရဘာၐာဘာၐဏေ သမရ္ထော'သ္မီတိ ကာရဏာဒ် ဤၑွရံ ဓနျံ ဝဒါမိ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yuSmAkaM sarvvEbhyO'haM parabhASAbhASaNE samarthO'smIti kAraNAd IzvaraM dhanyaM vadAmi;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 યુષ્માકં સર્વ્વેભ્યોઽહં પરભાષાભાષણે સમર્થોઽસ્મીતિ કારણાદ્ ઈશ્વરં ધન્યં વદામિ;

Ver Capítulo Copiar




1 कुरिन्थियों 14:18
7 Referencias Cruzadas  

त्वं सम्यग् ईश्वरं धन्यं वदसीति सत्यं तथापि तत्र परस्य निष्ठा न भवति।


तथापि समितौ परोपदेशार्थं मया कथितानि पञ्च वाक्यानि वरं न च लक्षं परभाषीयानि वाक्यानि।


यो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूढवाक्यानि कथयति;


परभाषावाद्यात्मन एव निष्ठां जनयति किन्त्वीश्वरीयादेशवादी समिते र्निष्ठां जनयति।


युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्।


अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos