Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 त्वं सम्यग् ईश्वरं धन्यं वदसीति सत्यं तथापि तत्र परस्य निष्ठा न भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ৎৱং সম্যগ্ ঈশ্ৱৰং ধন্যং ৱদসীতি সত্যং তথাপি তত্ৰ পৰস্য নিষ্ঠা ন ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ৎৱং সম্যগ্ ঈশ্ৱরং ধন্যং ৱদসীতি সত্যং তথাপি তত্র পরস্য নিষ্ঠা ন ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တွံ သမျဂ် ဤၑွရံ ဓနျံ ဝဒသီတိ သတျံ တထာပိ တတြ ပရသျ နိၐ္ဌာ န ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tvaM samyag IzvaraM dhanyaM vadasIti satyaM tathApi tatra parasya niSThA na bhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 ત્વં સમ્યગ્ ઈશ્વરં ધન્યં વદસીતિ સત્યં તથાપિ તત્ર પરસ્ય નિષ્ઠા ન ભવતિ|

Ver Capítulo Copiar




1 कुरिन्थियों 14:17
5 Referencias Cruzadas  

अतएव येनास्माकं सर्व्वेषां परस्परम् ऐक्यं निष्ठा च जायते तदेवास्माभि र्यतितव्यं।


युष्माकं सर्व्वेभ्योऽहं परभाषाभाषणे समर्थोऽस्मीति कारणाद् ईश्वरं धन्यं वदामि;


परभाषावाद्यात्मन एव निष्ठां जनयति किन्त्वीश्वरीयादेशवादी समिते र्निष्ठां जनयति।


युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्।


हे भ्रातरः, इदानीं मया यदि युष्मत्समीपं गम्यते तर्हीश्वरीयदर्शनस्य ज्ञानस्य वेश्वरीयादेशस्य वा शिक्षाया वा वाक्यानि न भाषित्वा परभाषां भाषमाणेन मया यूयं किमुपकारिष्यध्वे?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos