Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 अतएव परभाषावादी यद् अर्थकरोऽपि भवेत् तत् प्रार्थयतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতএৱ পৰভাষাৱাদী যদ্ অৰ্থকৰোঽপি ভৱেৎ তৎ প্ৰাৰ্থযতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতএৱ পরভাষাৱাদী যদ্ অর্থকরোঽপি ভৱেৎ তৎ প্রার্থযতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတဧဝ ပရဘာၐာဝါဒီ ယဒ် အရ္ထကရော'ပိ ဘဝေတ် တတ် ပြာရ္ထယတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 ataEva parabhASAvAdI yad arthakarO'pi bhavEt tat prArthayatAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અતએવ પરભાષાવાદી યદ્ અર્થકરોઽપિ ભવેત્ તત્ પ્રાર્થયતાં|

Ver Capítulo Copiar




1 कुरिन्थियों 14:13
11 Referencias Cruzadas  

अतो हेतोरहं युष्मान् वच्मि, प्रार्थनाकाले यद्यदाकांक्षिष्यध्वे तत्तदवश्यं प्राप्स्यथ, इत्थं विश्वसित, ततः प्राप्स्यथ।


पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।


ततस्तौ तत् स्थानम् उपस्थाय लोका यथा पवित्रम् आत्मानं प्राप्नुवन्ति तदर्थं प्रार्थयेतां।


अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।


सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः?


तस्माद् आत्मिकदायलिप्सवो यूयं समिते र्निष्ठार्थं प्राप्तबहुवरा भवितुं यतध्वं,


यद्यहं परभाषया प्रर्थनां कुर्य्यां तर्हि मदीय आत्मा प्रार्थयते, किन्तु मम बुद्धि र्निष्फला तिष्ठति।


हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos