Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 12:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 একৈকস্মৈ তস্যাত্মনো দৰ্শনং পৰহিতাৰ্থং দীযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 একৈকস্মৈ তস্যাত্মনো দর্শনং পরহিতার্থং দীযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧကဲကသ္မဲ တသျာတ္မနော ဒရ္ၑနံ ပရဟိတာရ္ထံ ဒီယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Ekaikasmai tasyAtmanO darzanaM parahitArthaM dIyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 એકૈકસ્મૈ તસ્યાત્મનો દર્શનં પરહિતાર્થં દીયતે|

Ver Capítulo Copiar




1 कुरिन्थियों 12:7
11 Referencias Cruzadas  

देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः।


तस्माद् आत्मिकदायलिप्सवो यूयं समिते र्निष्ठार्थं प्राप्तबहुवरा भवितुं यतध्वं,


त्वं सम्यग् ईश्वरं धन्यं वदसीति सत्यं तथापि तत्र परस्य निष्ठा न भवति।


तथापि समितौ परोपदेशार्थं मया कथितानि पञ्च वाक्यानि वरं न च लक्षं परभाषीयानि वाक्यानि।


युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos