Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 12:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 साधनानि बहुविधानि किन्तु सर्व्वेषु सर्व्वसाधक ईश्वर एकः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সাধনানি বহুৱিধানি কিন্তু সৰ্ৱ্ৱেষু সৰ্ৱ্ৱসাধক ঈশ্ৱৰ একঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সাধনানি বহুৱিধানি কিন্তু সর্ৱ্ৱেষু সর্ৱ্ৱসাধক ঈশ্ৱর একঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သာဓနာနိ ဗဟုဝိဓာနိ ကိန္တု သရွွေၐု သရွွသာဓက ဤၑွရ ဧကး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sAdhanAni bahuvidhAni kintu sarvvESu sarvvasAdhaka Izvara EkaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 સાધનાનિ બહુવિધાનિ કિન્તુ સર્વ્વેષુ સર્વ્વસાધક ઈશ્વર એકઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 12:6
12 Referencias Cruzadas  

यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।


एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।


परिचर्य्याश्च बहुविधाः किन्त्वेकः प्रभुः।


सर्व्वेषु तस्य वशीभूतेषु सर्व्वाणि येन पुत्रस्य वशीकृतानि स्वयं पुत्रोऽपि तस्य वशीभूतो भविष्यति तत ईश्वरः सर्व्वेषु सर्व्व एव भविष्यति।


अतो रोपयितृसेक्तारावसारौ वर्द्धयितेश्वर एव सारः।


सर्व्वोपरिस्थः सर्व्वव्यापी सर्व्वेषां युष्माकं मध्यवर्त्ती चैक ईश्वर आस्ते।


यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।


एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।


तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।


निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos