Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 12:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 परिचर्य्याश्च बहुविधाः किन्त्वेकः प्रभुः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 পৰিচৰ্য্যাশ্চ বহুৱিধাঃ কিন্ত্ৱেকঃ প্ৰভুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 পরিচর্য্যাশ্চ বহুৱিধাঃ কিন্ত্ৱেকঃ প্রভুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပရိစရျျာၑ္စ ဗဟုဝိဓား ကိန္တွေကး ပြဘုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 paricaryyAzca bahuvidhAH kintvEkaH prabhuH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 પરિચર્ય્યાશ્ચ બહુવિધાઃ કિન્ત્વેકઃ પ્રભુઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 12:5
10 Referencias Cruzadas  

यूयं नायकेति सम्भाषिता मा भवत, यतो युष्माकमेकः ख्रीष्टएव नायकः।


सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।


दाया बहुविधाः किन्त्वेक आत्मा


साधनानि बहुविधानि किन्तु सर्व्वेषु सर्व्वसाधक ईश्वर एकः।


तथाप्यस्माकमद्वितीय ईश्वरः स पिता यस्मात् सर्व्वेषां यदर्थञ्चास्माकं सृष्टि र्जाता, अस्माकञ्चाद्वितीयः प्रभुः स यीशुः ख्रीष्टो येन सर्व्ववस्तूनां येनास्माकमपि सृष्टिः कृता।


तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos