Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 12:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কেচিৎ কেচিৎ সমিতাৱীশ্ৱৰেণ প্ৰথমতঃ প্ৰেৰিতা দ্ৱিতীযত ঈশ্ৱৰীযাদেশৱক্তাৰস্তৃতীযত উপদেষ্টাৰো নিযুক্তাঃ, ততঃ পৰং কেভ্যোঽপি চিত্ৰকাৰ্য্যসাধনসামৰ্থ্যম্ অনামযকৰণশক্তিৰুপকৃতৌ লোকশাসনে ৱা নৈপুণ্যং নানাভাষাভাষণসামৰ্থ্যং ৱা তেন ৱ্যতাৰি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কেচিৎ কেচিৎ সমিতাৱীশ্ৱরেণ প্রথমতঃ প্রেরিতা দ্ৱিতীযত ঈশ্ৱরীযাদেশৱক্তারস্তৃতীযত উপদেষ্টারো নিযুক্তাঃ, ততঃ পরং কেভ্যোঽপি চিত্রকার্য্যসাধনসামর্থ্যম্ অনামযকরণশক্তিরুপকৃতৌ লোকশাসনে ৱা নৈপুণ্যং নানাভাষাভাষণসামর্থ্যং ৱা তেন ৱ্যতারি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကေစိတ် ကေစိတ် သမိတာဝီၑွရေဏ ပြထမတး ပြေရိတာ ဒွိတီယတ ဤၑွရီယာဒေၑဝက္တာရသ္တၖတီယတ ဥပဒေၐ္ဋာရော နိယုက္တား, တတး ပရံ ကေဘျော'ပိ စိတြကာရျျသာဓနသာမရ္ထျမ် အနာမယကရဏၑက္တိရုပကၖတော် လောကၑာသနေ ဝါ နဲပုဏျံ နာနာဘာၐာဘာၐဏသာမရ္ထျံ ဝါ တေန ဝျတာရိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 કેચિત્ કેચિત્ સમિતાવીશ્વરેણ પ્રથમતઃ પ્રેરિતા દ્વિતીયત ઈશ્વરીયાદેશવક્તારસ્તૃતીયત ઉપદેષ્ટારો નિયુક્તાઃ, તતઃ પરં કેભ્યોઽપિ ચિત્રકાર્ય્યસાધનસામર્થ્યમ્ અનામયકરણશક્તિરુપકૃતૌ લોકશાસને વા નૈપુણ્યં નાનાભાષાભાષણસામર્થ્યં વા તેન વ્યતારિ|

Ver Capítulo Copiar




1 कुरिन्थियों 12:28
23 Referencias Cruzadas  

किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।


पितरनाम्ना ख्यातः शिमोन् तस्य भ्राता आन्द्रियश्च याकूब् योहन् च फिलिप् बर्थलमयश्च


ततः परं भविष्यद्वादिगणे यिरूशालम आन्तियखियानगरम् आगते सति


यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,


यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।


किन्त्विदानीम् ईश्वरेण यथाभिलषितं तथैवाङ्गप्रत्यङ्गानाम् एकैकं शरीरे स्थापितं।


सर्व्वे किं प्रेरिताः? सर्व्वे किम् ईश्वरीयादेशवक्तारः? सर्व्वे किम् उपदेष्टारः? सर्व्वे किं चित्रकार्य्यसाधकाः?


सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः?


यो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूढवाक्यानि कथयति;


परभाषावाद्यात्मन एव निष्ठां जनयति किन्त्वीश्वरीयादेशवादी समिते र्निष्ठां जनयति।


युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्।


अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः।


पूर्व्वयुगेषु मानवसन्तानास्तं ज्ञापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितोऽभवत्;


ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।


यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।


युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos