Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 अनाच्छादितोत्तमाङ्गया यया योषिता च प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तयापि स्वीयोत्तमाङ्गम् अवज्ञायते यतः सा मुण्डितशिरःसदृशा।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অনাচ্ছাদিতোত্তমাঙ্গযা যযা যোষিতা চ প্ৰাৰ্থনা ক্ৰিযত ঈশ্ৱৰীযৱাণী কথ্যতে ৱা তযাপি স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে যতঃ সা মুণ্ডিতশিৰঃসদৃশা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অনাচ্ছাদিতোত্তমাঙ্গযা যযা যোষিতা চ প্রার্থনা ক্রিযত ঈশ্ৱরীযৱাণী কথ্যতে ৱা তযাপি স্ৱীযোত্তমাঙ্গম্ অৱজ্ঞাযতে যতঃ সা মুণ্ডিতশিরঃসদৃশা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနာစ္ဆာဒိတောတ္တမာင်္ဂယာ ယယာ ယောၐိတာ စ ပြာရ္ထနာ ကြိယတ ဤၑွရီယဝါဏီ ကထျတေ ဝါ တယာပိ သွီယောတ္တမာင်္ဂမ် အဝဇ္ဉာယတေ ယတး သာ မုဏ္ဍိတၑိရးသဒၖၑာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anAcchAditOttamAggayA yayA yOSitA ca prArthanA kriyata IzvarIyavANI kathyatE vA tayApi svIyOttamAggam avajnjAyatE yataH sA muNPitaziraHsadRzA|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અનાચ્છાદિતોત્તમાઙ્ગયા યયા યોષિતા ચ પ્રાર્થના ક્રિયત ઈશ્વરીયવાણી કથ્યતે વા તયાપિ સ્વીયોત્તમાઙ્ગમ્ અવજ્ઞાયતે યતઃ સા મુણ્ડિતશિરઃસદૃશા|

Ver Capítulo Copiar




1 कुरिन्थियों 11:5
8 Referencias Cruzadas  

अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं


ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।


तस्य चतस्रो दुहितरोऽनूढा भविष्यद्वादिन्य आसन्।


अपरम् आच्छादितोत्तमाङ्गेन येन पुंसा प्रार्थना क्रियत ईश्वरीयवाणी कथ्यते वा तेन स्वीयोत्तमाङ्गम् अवज्ञायते।


अनाच्छादितमस्तका या योषित् तस्याः शिरः मुण्डनीयमेव किन्तु योषितः केशच्छेदनं शिरोमुण्डनं वा यदि लज्जाजनकं भवेत् तर्हि तया स्वशिर आच्छाद्यतां।


अपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos