Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु यदास्माकं विचारो भवति तदा वयं जगतो जनैः समं यद् दण्डं न लभामहे तदर्थं प्रभुना शास्तिं भुंज्महे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু যদাস্মাকং ৱিচাৰো ভৱতি তদা ৱযং জগতো জনৈঃ সমং যদ্ দণ্ডং ন লভামহে তদৰ্থং প্ৰভুনা শাস্তিং ভুংজ্মহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু যদাস্মাকং ৱিচারো ভৱতি তদা ৱযং জগতো জনৈঃ সমং যদ্ দণ্ডং ন লভামহে তদর্থং প্রভুনা শাস্তিং ভুংজ্মহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု ယဒါသ္မာကံ ဝိစာရော ဘဝတိ တဒါ ဝယံ ဇဂတော ဇနဲး သမံ ယဒ် ဒဏ္ဍံ န လဘာမဟေ တဒရ္ထံ ပြဘုနာ ၑာသ္တိံ ဘုံဇ္မဟေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu yadAsmAkaM vicArO bhavati tadA vayaM jagatO janaiH samaM yad daNPaM na labhAmahE tadarthaM prabhunA zAstiM bhuMjmahE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 કિન્તુ યદાસ્માકં વિચારો ભવતિ તદા વયં જગતો જનૈઃ સમં યદ્ દણ્ડં ન લભામહે તદર્થં પ્રભુના શાસ્તિં ભુંજ્મહે|

Ver Capítulo Copiar




1 कुरिन्थियों 11:32
22 Referencias Cruzadas  

व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।


अपरम् एकस्य जनस्य पापकर्म्म यादृक् फलयुक्तं दानकर्म्म तादृक् न भवति यतो विचारकर्म्मैकं पापम् आरभ्य दण्डजनकं बभूव, किन्तु दानकर्म्म बहुपापान्यारभ्य पुण्यजनकं बभूव।


ज्ञानी कुत्र? शास्त्री वा कुत्र? इहलोकस्य विचारतत्परो वा कुत्र? इहलोकस्य ज्ञानं किमीश्वरेण मोहीकृतं नहि?


ईश्वरस्य ज्ञानाद् इहलोकस्य मानवाः स्वज्ञानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्।


एतत्कारणाद् युष्माकं भूरिशो लोका दुर्ब्बला रोगिणश्च सन्ति बहवश्च महानिद्रां गताः।


अस्माभि र्यद्यात्मविचारोऽकारिष्यत तर्हि दण्डो नालप्स्यत;


हे मम भ्रातरः, भोजनार्थं मिलितानां युष्माकम् एकेनेतरोऽनुगृह्यतां।


हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।


वयम् ईश्वरात् जाताः किन्तु कृत्स्नः संसारः पापात्मनो वशं गतो ऽस्तीति जानीमः।


येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos