Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 एतत्कारणाद् युष्माकं भूरिशो लोका दुर्ब्बला रोगिणश्च सन्ति बहवश्च महानिद्रां गताः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 এতৎকাৰণাদ্ যুষ্মাকং ভূৰিশো লোকা দুৰ্ব্বলা ৰোগিণশ্চ সন্তি বহৱশ্চ মহানিদ্ৰাং গতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 এতৎকারণাদ্ যুষ্মাকং ভূরিশো লোকা দুর্ব্বলা রোগিণশ্চ সন্তি বহৱশ্চ মহানিদ্রাং গতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဧတတ္ကာရဏာဒ် ယုၐ္မာကံ ဘူရိၑော လောကာ ဒုရ္ဗ္ဗလာ ရောဂိဏၑ္စ သန္တိ ဗဟဝၑ္စ မဟာနိဒြာံ ဂတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 EtatkAraNAd yuSmAkaM bhUrizO lOkA durbbalA rOgiNazca santi bahavazca mahAnidrAM gatAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 એતત્કારણાદ્ યુષ્માકં ભૂરિશો લોકા દુર્બ્બલા રોગિણશ્ચ સન્તિ બહવશ્ચ મહાનિદ્રાં ગતાઃ|

Ver Capítulo Copiar




1 कुरिन्थियों 11:30
19 Referencias Cruzadas  

दायूदा ईश्वराभिमतसेवायै निजायुषि व्ययिते सति स महानिद्रां प्राप्य निजैः पूर्व्वपुरुषैः सह मिलितः सन् अक्षीयत;


तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।


येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च।


अस्माभि र्यद्यात्मविचारोऽकारिष्यत तर्हि दण्डो नालप्स्यत;


किन्तु यदास्माकं विचारो भवति तदा वयं जगतो जनैः समं यद् दण्डं न लभामहे तदर्थं प्रभुना शास्तिं भुंज्महे।


पश्यताहं युष्मभ्यं निगूढां कथां निवेदयामि।


यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।


येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos