Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 11:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 येन चानर्हत्वेन भुज्यते पीयते च प्रभोः कायम् अविमृशता तेन दण्डप्राप्तये भुज्यते पीयते च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যেন চানৰ্হৎৱেন ভুজ্যতে পীযতে চ প্ৰভোঃ কাযম্ অৱিমৃশতা তেন দণ্ডপ্ৰাপ্তযে ভুজ্যতে পীযতে চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যেন চানর্হৎৱেন ভুজ্যতে পীযতে চ প্রভোঃ কাযম্ অৱিমৃশতা তেন দণ্ডপ্রাপ্তযে ভুজ্যতে পীযতে চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယေန စာနရှတွေန ဘုဇျတေ ပီယတေ စ ပြဘေား ကာယမ် အဝိမၖၑတာ တေန ဒဏ္ဍပြာပ္တယေ ဘုဇျတေ ပီယတေ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yEna cAnarhatvEna bhujyatE pIyatE ca prabhOH kAyam avimRzatA tEna daNPaprAptayE bhujyatE pIyatE ca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યેન ચાનર્હત્વેન ભુજ્યતે પીયતે ચ પ્રભોઃ કાયમ્ અવિમૃશતા તેન દણ્ડપ્રાપ્તયે ભુજ્યતે પીયતે ચ|

Ver Capítulo Copiar




1 कुरिन्थियों 11:29
11 Referencias Cruzadas  

ततः परं मानवसुत आगत्याखाददपिवञ्च तस्माद् यूयं वदथ, खादकः सुरापश्चाण्डालपापिनां बन्धुरेको जनो दृश्यताम्।


इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।


परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां।


अपरञ्च यः कश्चिद् अयोग्यत्वेन प्रभोरिमं पूपम् अश्नाति तस्यानेन भाजनेन पिवति च स प्रभोः कायरुधिरयो र्दण्डदायी भविष्यति।


तस्मात् मानवेनाग्र आत्मान परीक्ष्य पश्चाद् एष पूपो भुज्यतां कंसेनानेन च पीयतां।


एतत्कारणाद् युष्माकं भूरिशो लोका दुर्ब्बला रोगिणश्च सन्ति बहवश्च महानिद्रां गताः।


किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।


हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।


हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos