Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 एतस्मिन् ते ऽस्माकं निदर्शनस्वरूपा बभूवुः; अतस्ते यथा कुत्सिताभिलाषिणो बभूवुरस्माभिस्तथा कुत्सिताभिलाषिभि र्न भवितव्यं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 এতস্মিন্ তে ঽস্মাকং নিদৰ্শনস্ৱৰূপা বভূৱুঃ; অতস্তে যথা কুৎসিতাভিলাষিণো বভূৱুৰস্মাভিস্তথা কুৎসিতাভিলাষিভি ৰ্ন ভৱিতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 এতস্মিন্ তে ঽস্মাকং নিদর্শনস্ৱরূপা বভূৱুঃ; অতস্তে যথা কুৎসিতাভিলাষিণো বভূৱুরস্মাভিস্তথা কুৎসিতাভিলাষিভি র্ন ভৱিতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဧတသ္မိန် တေ 'သ္မာကံ နိဒရ္ၑနသွရူပါ ဗဘူဝုး; အတသ္တေ ယထာ ကုတ္သိတာဘိလာၐိဏော ဗဘူဝုရသ္မာဘိသ္တထာ ကုတ္သိတာဘိလာၐိဘိ ရ္န ဘဝိတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 Etasmin tE 'smAkaM nidarzanasvarUpA babhUvuH; atastE yathA kutsitAbhilASiNO babhUvurasmAbhistathA kutsitAbhilASibhi rna bhavitavyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 એતસ્મિન્ તે ઽસ્માકં નિદર્શનસ્વરૂપા બભૂવુઃ; અતસ્તે યથા કુત્સિતાભિલાષિણો બભૂવુરસ્માભિસ્તથા કુત્સિતાભિલાષિભિ ર્ન ભવિતવ્યં|

Ver Capítulo Copiar




1 कुरिन्थियों 10:6
12 Referencias Cruzadas  

तथाप्यादमा यादृशं पापं कृतं तादृशं पापं यै र्नाकारि आदमम् आरभ्य मूसां यावत् तेषामप्युपरि मृत्यू राजत्वम् अकरोत् स आदम् भाव्यादमो निदर्शनमेवास्ते।


तान् प्रति यान्येतानि जघटिरे तान्यस्माकं निदर्शनानि जगतः शेषयुगे वर्त्तमानानाम् अस्माकं शिक्षार्थं लिखितानि च बभूवुः।


अतो वयं तद् विश्रामस्थानं प्रवेष्टुं यतामहै, तदविश्वासोदाहरणेन कोऽपि न पततु।


यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।


तन्निदर्शनञ्चावगाहनं (अर्थतः शारीरिकमलिनताया यस्त्यागः स नहि किन्त्वीश्वरायोत्तमसंवेदस्य या प्रतज्ञा सैव) यीशुख्रीष्टस्य पुनरुत्थानेनेदानीम् अस्मान् उत्तारयति,


सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्;


अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos