Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অহমপ্যাত্মহিতম্ অচেষ্টমানো বহূনাং পৰিত্ৰাণাৰ্থং তেষাং হিতং চেষ্টমানঃ সৰ্ৱ্ৱৱিষযে সৰ্ৱ্ৱেষাং তুষ্টিকৰো ভৱামীত্যনেনাহং যদ্ৱৎ খ্ৰীষ্টস্যানুগামী তদ্ৱদ্ যূযং মমানুগামিনো ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অহমপ্যাত্মহিতম্ অচেষ্টমানো বহূনাং পরিত্রাণার্থং তেষাং হিতং চেষ্টমানঃ সর্ৱ্ৱৱিষযে সর্ৱ্ৱেষাং তুষ্টিকরো ভৱামীত্যনেনাহং যদ্ৱৎ খ্রীষ্টস্যানুগামী তদ্ৱদ্ যূযং মমানুগামিনো ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အဟမပျာတ္မဟိတမ် အစေၐ္ဋမာနော ဗဟူနာံ ပရိတြာဏာရ္ထံ တေၐာံ ဟိတံ စေၐ္ဋမာနး သရွွဝိၐယေ သရွွေၐာံ တုၐ္ဋိကရော ဘဝါမီတျနေနာဟံ ယဒွတ် ခြီၐ္ဋသျာနုဂါမီ တဒွဒ် ယူယံ မမာနုဂါမိနော ဘဝတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 અહમપ્યાત્મહિતમ્ અચેષ્ટમાનો બહૂનાં પરિત્રાણાર્થં તેષાં હિતં ચેષ્ટમાનઃ સર્વ્વવિષયે સર્વ્વેષાં તુષ્ટિકરો ભવામીત્યનેનાહં યદ્વત્ ખ્રીષ્ટસ્યાનુગામી તદ્વદ્ યૂયં મમાનુગામિનો ભવત|

Ver Capítulo Copiar




1 कुरिन्थियों 10:33
12 Referencias Cruzadas  

तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।


तद्वदस्माकं बहुत्वेऽपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अङ्गप्रत्यङ्गत्वेन भवामः।


आत्महितः केनापि न चेष्टितव्यः किन्तु सर्व्वैः परहितश्चेष्टितव्यः।


अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,


पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः।


युष्माकं समीपे वयं पुन र्दोषक्षालनकथां कथयाम इति किं बुध्यध्वे? हे प्रियतमाः, युष्माकं निष्ठार्थं वयमीश्वरस्य समक्षं ख्रीष्टेन सर्व्वाण्येतानि कथयामः।


साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।


यतोऽपरे सर्व्वे यीशोः ख्रीष्टस्य विषयान् न चिन्तयन्त आत्मविषयान् चिन्तयन्ति।


अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos