Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 सत्यमेतत्, किन्तु मया यः संवेदो निर्द्दिश्यते स तव नहि परस्यैव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 সত্যমেতৎ, কিন্তু মযা যঃ সংৱেদো নিৰ্দ্দিশ্যতে স তৱ নহি পৰস্যৈৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 সত্যমেতৎ, কিন্তু মযা যঃ সংৱেদো নির্দ্দিশ্যতে স তৱ নহি পরস্যৈৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 သတျမေတတ်, ကိန္တု မယာ ယး သံဝေဒေါ နိရ္ဒ္ဒိၑျတေ သ တဝ နဟိ ပရသျဲဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 satyamEtat, kintu mayA yaH saMvEdO nirddizyatE sa tava nahi parasyaiva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 સત્યમેતત્, કિન્તુ મયા યઃ સંવેદો નિર્દ્દિશ્યતે સ તવ નહિ પરસ્યૈવ|

Ver Capítulo Copiar




1 कुरिन्थियों 10:29
8 Referencias Cruzadas  

आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।


यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।


अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?


सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।


यतः केवलं प्रभोः साक्षात् तन्नहि किन्तु मानवानामपि साक्षात् सदाचारं कर्त्तुम् आलोचामहे।


यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos