Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 आपणे यत् क्रय्यं तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 আপণে যৎ ক্ৰয্যং তদ্ যুষ্মাভিঃ সংৱেদস্যাৰ্থং কিমপি ন পৃষ্ট্ৱা ভুজ্যতাং

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 আপণে যৎ ক্রয্যং তদ্ যুষ্মাভিঃ সংৱেদস্যার্থং কিমপি ন পৃষ্ট্ৱা ভুজ্যতাং

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အာပဏေ ယတ် ကြယျံ တဒ် ယုၐ္မာဘိး သံဝေဒသျာရ္ထံ ကိမပိ န ပၖၐ္ဋွာ ဘုဇျတာံ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 ApaNE yat krayyaM tad yuSmAbhiH saMvEdasyArthaM kimapi na pRSTvA bhujyatAM

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 આપણે યત્ ક્રય્યં તદ્ યુષ્માભિઃ સંવેદસ્યાર્થં કિમપિ ન પૃષ્ટ્વા ભુજ્યતાં

Ver Capítulo Copiar




1 कुरिन्थियों 10:25
7 Referencias Cruzadas  

ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।


अतएव केवलदण्डभयान्नहि किन्तु सदसद्बोधादपि तस्य वश्येन भवितव्यं।


किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।


अधिकन्तु ज्ञानं सर्व्वेषां नास्ति यतः केचिदद्यापि देवतां सम्मन्य देवप्रसादमिव तद् भक्ष्यं भुञ्जते तेन दुर्ब्बलतया तेषां स्वान्तानि मलीमसानि भवन्ति।


यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,


शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos