Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তন্নহি কিন্তু ভিন্নজাতিভি ৰ্যে বলযো দীযন্তে ত ঈশ্ৱৰায তন্নহি ভূতেভ্যএৱ দীযন্তে তস্মাদ্ যূযং যদ্ ভূতানাং সহভাগিনো ভৱথেত্যহং নাভিলষামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তন্নহি কিন্তু ভিন্নজাতিভি র্যে বলযো দীযন্তে ত ঈশ্ৱরায তন্নহি ভূতেভ্যএৱ দীযন্তে তস্মাদ্ যূযং যদ্ ভূতানাং সহভাগিনো ভৱথেত্যহং নাভিলষামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တန္နဟိ ကိန္တု ဘိန္နဇာတိဘိ ရျေ ဗလယော ဒီယန္တေ တ ဤၑွရာယ တန္နဟိ ဘူတေဘျဧဝ ဒီယန္တေ တသ္မာဒ် ယူယံ ယဒ် ဘူတာနာံ သဟဘာဂိနော ဘဝထေတျဟံ နာဘိလၐာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tannahi kintu bhinnajAtibhi ryE balayO dIyantE ta IzvarAya tannahi bhUtEbhyaEva dIyantE tasmAd yUyaM yad bhUtAnAM sahabhAginO bhavathEtyahaM nAbhilaSAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તન્નહિ કિન્તુ ભિન્નજાતિભિ ર્યે બલયો દીયન્તે ત ઈશ્વરાય તન્નહિ ભૂતેભ્યએવ દીયન્તે તસ્માદ્ યૂયં યદ્ ભૂતાનાં સહભાગિનો ભવથેત્યહં નાભિલષામિ|

Ver Capítulo Copiar




1 कुरिन्थियों 10:20
10 Referencias Cruzadas  

यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।


यत ईश्वरस्य प्रतिमूर्त्ति र्यः ख्रीष्टस्तस्य तेजसः सुसंवादस्य प्रभा यत् तान् न दीपयेत् तदर्थम् इह लोकस्य देवोऽविश्वासिनां ज्ञाननयनम् अन्धीकृतवान् एतस्योदाहरणं ते भवन्ति।


अपरञ्च पूर्व्वं यूयम् ईश्वरं न ज्ञात्वा ये स्वभावतोऽनीश्वरास्तेषां दासत्वेऽतिष्ठत।


तथापि तव विरुद्धं मम किञ्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।


तथापि तव विरुद्धं मया किञ्चिद् वक्तव्यं यतो या ईषेबल्नामिका योषित् स्वां भविष्यद्वादिनीं मन्यते वेश्यागमनाय देवप्रसादाशनाय च मम दासान् शिक्षयति भ्रामयति च सा त्वया न निवार्य्यते।


अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos