Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 इत्यनेन मया किं कथ्यते? देवता वास्तविकी देवतायै बलिदानं वा वास्तविकं किं भवेत्?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ইত্যনেন মযা কিং কথ্যতে? দেৱতা ৱাস্তৱিকী দেৱতাযৈ বলিদানং ৱা ৱাস্তৱিকং কিং ভৱেৎ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ইত্যনেন মযা কিং কথ্যতে? দেৱতা ৱাস্তৱিকী দেৱতাযৈ বলিদানং ৱা ৱাস্তৱিকং কিং ভৱেৎ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဣတျနေန မယာ ကိံ ကထျတေ? ဒေဝတာ ဝါသ္တဝိကီ ဒေဝတာယဲ ဗလိဒါနံ ဝါ ဝါသ္တဝိကံ ကိံ ဘဝေတ်?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ityanEna mayA kiM kathyatE? dEvatA vAstavikI dEvatAyai balidAnaM vA vAstavikaM kiM bhavEt?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 ઇત્યનેન મયા કિં કથ્યતે? દેવતા વાસ્તવિકી દેવતાયૈ બલિદાનં વા વાસ્તવિકં કિં ભવેત્?

Ver Capítulo Copiar




1 कुरिन्थियों 10:19
10 Referencias Cruzadas  

किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।


तथा वर्त्तमानलोकान् संस्थितिभ्रष्टान् कर्त्तुम् ईश्वरो जगतोऽपकृष्टान् हेयान् अवर्त्तमानांश्चाभिरोचितवान्।


हे प्रियभ्रातरः, देवपूजातो दूरम् अपसरत।


अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।


अतो रोपयितृसेक्तारावसारौ वर्द्धयितेश्वर एव सारः।


देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।


एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos