Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 यद् धन्यवादपात्रम् अस्माभि र्धन्यं गद्यते तत् किं ख्रीष्टस्य शोणितस्य सहभागित्वं नहि? यश्च पूपोऽस्माभि र्भज्यते स किं ख्रीष्टस्य वपुषः सहभागित्वं नहि?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যদ্ ধন্যৱাদপাত্ৰম্ অস্মাভি ৰ্ধন্যং গদ্যতে তৎ কিং খ্ৰীষ্টস্য শোণিতস্য সহভাগিৎৱং নহি? যশ্চ পূপোঽস্মাভি ৰ্ভজ্যতে স কিং খ্ৰীষ্টস্য ৱপুষঃ সহভাগিৎৱং নহি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যদ্ ধন্যৱাদপাত্রম্ অস্মাভি র্ধন্যং গদ্যতে তৎ কিং খ্রীষ্টস্য শোণিতস্য সহভাগিৎৱং নহি? যশ্চ পূপোঽস্মাভি র্ভজ্যতে স কিং খ্রীষ্টস্য ৱপুষঃ সহভাগিৎৱং নহি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယဒ် ဓနျဝါဒပါတြမ် အသ္မာဘိ ရ္ဓနျံ ဂဒျတေ တတ် ကိံ ခြီၐ္ဋသျ ၑောဏိတသျ သဟဘာဂိတွံ နဟိ? ယၑ္စ ပူပေါ'သ္မာဘိ ရ္ဘဇျတေ သ ကိံ ခြီၐ္ဋသျ ဝပုၐး သဟဘာဂိတွံ နဟိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yad dhanyavAdapAtram asmAbhi rdhanyaM gadyatE tat kiM khrISTasya zONitasya sahabhAgitvaM nahi? yazca pUpO'smAbhi rbhajyatE sa kiM khrISTasya vapuSaH sahabhAgitvaM nahi?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 યદ્ ધન્યવાદપાત્રમ્ અસ્માભિ ર્ધન્યં ગદ્યતે તત્ કિં ખ્રીષ્ટસ્ય શોણિતસ્ય સહભાગિત્વં નહિ? યશ્ચ પૂપોઽસ્માભિ ર્ભજ્યતે સ કિં ખ્રીષ્ટસ્ય વપુષઃ સહભાગિત્વં નહિ?

Ver Capítulo Copiar




1 कुरिन्थियों 10:16
17 Referencias Cruzadas  

तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।


प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्।


सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।


पश्चात् स पुनश्चोपरि गत्वा पूपान् भंक्त्वा प्रभातं यावत् कथोपकथने कृत्वा प्रस्थितवान्।


सप्ताहस्य प्रथमदिने पूपान् भंक्तु शिष्येषु मिलितेषु पौलः परदिने तस्मात् प्रस्थातुम् उद्यतः सन् तदह्नि प्रायेण क्षपाया यामद्वयं यावत् शिष्येभ्यो धर्म्मकथाम् अकथयत्।


य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।


अहं युष्मान् विज्ञान् मत्वा प्रभाषे मया यत् कथ्यते तद् युष्माभि र्विविच्यतां।


यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।


यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।


अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।


किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos