Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 মানুষিকপৰীক্ষাতিৰিক্তা কাপি পৰীক্ষা যুষ্মান্ নাক্ৰামৎ, ঈশ্ৱৰশ্চ ৱিশ্ৱাস্যঃ সোঽতিশক্ত্যাং পৰীক্ষাযাং পতনাৎ যুষ্মান্ ৰক্ষিষ্যতি, পৰীক্ষা চ যদ্ যুষ্মাভিঃ সোঢুং শক্যতে তদৰ্থং তযা সহ নিস্তাৰস্য পন্থানং নিৰূপযিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 মানুষিকপরীক্ষাতিরিক্তা কাপি পরীক্ষা যুষ্মান্ নাক্রামৎ, ঈশ্ৱরশ্চ ৱিশ্ৱাস্যঃ সোঽতিশক্ত্যাং পরীক্ষাযাং পতনাৎ যুষ্মান্ রক্ষিষ্যতি, পরীক্ষা চ যদ্ যুষ্মাভিঃ সোঢুং শক্যতে তদর্থং তযা সহ নিস্তারস্য পন্থানং নিরূপযিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 မာနုၐိကပရီက္ၐာတိရိက္တာ ကာပိ ပရီက္ၐာ ယုၐ္မာန် နာကြာမတ်, ဤၑွရၑ္စ ဝိၑွာသျး သော'တိၑက္တျာံ ပရီက္ၐာယာံ ပတနာတ် ယုၐ္မာန် ရက္ၐိၐျတိ, ပရီက္ၐာ စ ယဒ် ယုၐ္မာဘိး သောဎုံ ၑကျတေ တဒရ္ထံ တယာ သဟ နိသ္တာရသျ ပန္ထာနံ နိရူပယိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH sO'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH sOPhuM zakyatE tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 માનુષિકપરીક્ષાતિરિક્તા કાપિ પરીક્ષા યુષ્માન્ નાક્રામત્, ઈશ્વરશ્ચ વિશ્વાસ્યઃ સોઽતિશક્ત્યાં પરીક્ષાયાં પતનાત્ યુષ્માન્ રક્ષિષ્યતિ, પરીક્ષા ચ યદ્ યુષ્માભિઃ સોઢું શક્યતે તદર્થં તયા સહ નિસ્તારસ્ય પન્થાનં નિરૂપયિષ્યતિ|

Ver Capítulo Copiar




1 कुरिन्थियों 10:13
48 Referencias Cruzadas  

अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।


यथा वयं सर्व्वान् अपराधिनः क्षमामहे तथा त्वमपि पापान्यस्माकं क्षमस्व। अस्मान् परीक्षां मानय किन्तु पापात्मनो रक्ष।


अपरमपि युष्माकम् अस्माकञ्च स्थानयो र्मध्ये महद्विच्छेदोऽस्ति तत एतत्स्थानस्य लोकास्तत् स्थानं यातुं यद्वा तत्स्थानस्य लोका एतत् स्थानमायातुं न शक्नुवन्ति।


कुतो निद्राथ? परीक्षायाम् अपतनार्थं प्रर्थयध्वं।


अपरम् अवशिष्टा जनाः काष्ठं पोतीयं द्रव्यं वा येन यत् प्राप्यते तदवलम्ब्य यान्तु; इत्थं सर्व्वे भूमिं प्राप्य प्राणै र्जीविताः।


य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।


एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते।


यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति।


किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।


अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।


यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।


अपरञ्च विश्वासेन सारा वयोतिक्रान्ता सन्त्यपि गर्भधारणाय शक्तिं प्राप्य पुत्रवत्यभवत्, यतः सा प्रतिज्ञाकारिणं विश्वास्यम् अमन्यत।


यूयं पापेन सह युध्यन्तोऽद्यापि शोणितव्ययपर्य्यन्तं प्रतिरोधं नाकुरुत।


अतएव यस्मिन् अनृतकथनम् ईश्वरस्य न साध्यं तादृशेनाचलेन विषयद्वयेन सम्मुखस्थरक्षास्थलस्य प्राप्तये पलायितानाम् अस्माकं सुदृढा सान्त्वना जायते।


अत ईश्वरेच्छातो ये दुःखं भुञ्जते ते सदाचारेण स्वात्मानो विश्वास्यस्रष्टुरीश्वस्य कराभ्यां निदधतां।


प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,


यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।


अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।


त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।


त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos